Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 478
________________ हितोपदेशः । गाथा-४६४ - रोरकथानकम् ।। ४३३ उप्त्वा कोद्रवबीजं फलकाले योऽत्र मृगयते शालीन् । शि(खि)विउं कोसे उवलं वेरुलियं मग्गए जो य ।।५६।। स भवति यदोपहासस्य भाजनं चिन्तितं च नाप्नोति । एवं विहियकुकम्मा सुकम्मफलमग्गिरा जीवा ।।५७।। तस्माद् यद् येन पुरा शुभमशुभं वा किलार्जितं कर्म । सो जायइ इह जम्मे नियमा फलभायणं तस्स ।।५८।। कः किल तदुपालभ्यः को वा सुखदुःखहेतुरिह जन्तोः । मुत्तूणं नियकम्मे उम्मूलह ते तओ भव्वा ! ।।५९।। अनुभवसुभगमथैवं निजसङ्कल्पोचितं च तद्वचनम् । सोउं पमुइयचित्तो वसुदत्तो विन्नदइ एवं ।।६०।। भगवन्नाराध्यपदैर्यथा ममैवेह सर्वमादिष्टम् । नियपुव्वजम्मकम्मं मुणिउं गुरुकोउगं च मम ।।६१।। तस्मादनुग्रहार्थं ममानुकम्प्यस्य कथय तन्नाथ ! । मुत्तूण सहसकिरणं तमभरहरणे खमो नऽत्र ।।२।। विज्ञाय तदुपकारं कारुणिकस्तदनु मुनिपतिरुवाच । निसुणेसु वच्छ ! जइ तुह नियचरिए कोउगं किंपि ।।३।। भरतेऽत्र पोतनपुरे समुद्रदत्तः कुबेरदत्तश्च । दो इब्भसुया अनुन्ननेहमोहियमणा आसि ।।६४।। लोभानुविद्धबुद्धिस्तयोः समुद्रः कठोरहृदयश्च । बीओ उ पयणुलोभो दक्खिनपरो किवालू य ।।६५।। सम्पत्सु पुष्कलास्वपि भोगत्यागोपयोगयोग्यासु । तिप्पइ अमुद्दलाभो न समुद्दो निन्नयासु व्व ।।६६।। अगणितधर्माधर्मः कर्मादानादिषु प्रवृत्तोऽसौ । अत्थं चिय परिभावइ न विभावइ भाविरमणत्थं ।।६७ ।। नक्तन्दिनमवितृप्तः पुरुषार्थेष्वर्थमेव स किलैकम् । अवगणियधम्मकामो बहुमत्रइ थेवमवि नन्नं ।।६८।। भरणं भर्त्तव्यानामपि कथमपि लोकलजया कुरुते । दीणाइदाणविसयं न सहइ सो नाममित्तं पि ।।६९।। इतरस्त्यागे भोगे धर्मसंवर्गणे च बन्धूनाम् । निब्भरमणोरहो वि हु भएण न पयट्टए तस्स ।।७०।। एवं कियत्यपि गते काले प्रालेयभूधराभिमुखम् । चलिओ समुद्ददत्तो वित्तोवाएसु अवितित्तो ।।७१।। शीतं न वाऽपि तापं न वृष्टिकष्टं न वाऽध्वन: क्लेशम् । अभिभूया लोभेणं मणुया मणयं पिहुगणंति ।।७२।। कुर्वन् कुबेरदत्तोऽप्यर्थोपायान् सुखावहानेव । नयरि चिय नयनिउणो भूरिविभूईओ अज्जेइ ।।७३।। इतिचिन्तयतिचचेतसिवेतसवृत्तिं वितन्वताहिमया ।नियबंधवस्स वित्तं अणुवत्तियमित्तियदिणाणि ।।७४।। देशान्तरं च चलित: कुशली सम्प्रति स तावदार्थम् । ता तस्स वित्तजायं पुव्वविढत्तं अलुपंतो ।।७५।। अभिनवसंघटितमिदं वित्तं पात्रोपयोगि कुर्वाणः । गिन्हामि फलमिमीए तरंगतरलाइ लच्छीए ।।७६।। इति निश्चित्य स चक्रे क्रमेण दानप्रवृत्तिमुचितज्ञः । दीणाईसु दयाए निब्भरभत्तीइ पत्तेसु ।।७७।। दर्शनिनः सदनेऽस्य च षडपि प्रविशन्ति भक्तपानार्थम् । पाएण इमो विमुहो न होइ गेहागएसुजओ ।।७।। सम्भावयति च गृहजनमथ परिजनमुचितदानसम्मानैः । निगं विणीयवित्ती पियंवओ सशसारो य ।।७९।। स स्वजनबान्धवानामल्पधनानां च मूलधनमेव । वियरइ ववहारत्थं उद्धरइ य ते अणत्थाओ ।।८।। धर्मनृपनगरकार्येष्वग्रेसरतां च कलयति सदैव । अनुत्रमबाहाए तिनि वि साहेइ पुरिसत्थे ।।१।। 1. निम्नगासु इव । - सम्पा० ।। _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534