Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४२० हितोपदेशः । गाथा-४४५, ४४६ - व्रतस्य सुदृढपरिपालने चेटकनरेन्द्रकथानकम् ।। देशविरतेः फलम् ।।
इय बारसवरिसेहिं गहिया नयरी निवेण सा तेण । अवसप्पिणीइ जायं इमीइ न हु एरिसं जुद्धं ।।१७७।। तत्तो दूयमुहेणं असोयचंदेण चेडओ भणिओ । पुज्जो सि अन ! चेडग ! किं ते कीरउ पियं इत्तो ।।१७८ ।। पडिभणिओ य स तेणं जइवि हु विजओ सुओ सि तं वच्छ ।। तहवि करिज पवेसं नयरीइ विलंबिऊण खणं ।।१७९।। इत्तो चेडगतणयाइ नंदणो सञ्चई सुजिट्ठाए । सुपसिद्धसिद्धविजो गयणंमि समागओ तइया ।।१८०।। मह मायामहलोयं एसो किर लुंपिही अणज्जु त्ति । उक्खित्ता गयणयले सा तेण पुरी समग्गा वि ।।१८१।। नेऊण नीलवंते गिरिंमि मुक्का य लहु निराबाहं । चेडगनिवेण य तया जं विहियं तं निसामेह ।।१८२।। काऊण अणसणं बंधिऊण कंठंमि लोहपंचालिं । अत्थाहम्मि जलम्मी मुक्को धीरेण तेणप्पा ।।१८३।। निवडतो य स दिट्ठो धरणेणं नागराइणा तइया । साहम्मिउ ति तुरियं पडिच्छिओ निययहत्थेहि ।।१८४।। नीओ य रसायलसंठियंमि भवणंमि मणिमए नियए । सव्वत्थ वि कल्लाणं कल्लाणपराण पुरिसाणं ।।१८५ ।। तत्थ य सिरिअरहते अट्ठविहं पाडिहरमरहंते । सिद्धाणंतचउक्के सिद्धे जरमरणपंमुक्के ।।१८६।। सीलंगुब्वहणखमे साहू पूयावमाणणासु समे । केवलिपणीयधम्मं निद्दलियासेसदुक्कम्मं ।।१८७।। एए काउं सरणं चउरो चउरंतभवभयविमुक्के । अट्ठारस आलोयइ पावट्ठाणाणि अणुकमसो ।।१८८।। खामितो सत्तगणं परमिट्ठिपयाई सुट्ठ सुमरंतो । धम्मज्झाणेण मओ पत्तो चेडगनिवो तिदिवं ।।१८९।। वेसालीए वसुहं खरजुत्तेणं हलेण खेडिंतो । तित्रपइन्नो पत्तो चंपानाहो वि नियनयरिं ।।१९०।। गृहिव्रतानीति गतातिचाराण्याराध्य युद्धाद्यतिसङ्कटेऽपि । श्रीचेटकक्ष्माप इव श्रयन्ते भव्याङ्गिन स्व:कमलाविलासम् ।।१९१।।
किञ्च, न केवलमियं देशविरतिर्मामर्त्यसम्पत्सम्पादनफलैव यावदविकलसेवया निर्वृतिपथोपलम्भफलापीति गाथाकुलकेन दर्शयन्नाह -
मिच्छद्दिट्ठिसुरासुरनरवइपमुहेहिं पाणहरणे वि ।
खोभेउं न समत्था, निग्गंथाओ पवयणाओ ।।४४६।। किल गृहिणोऽपि गृहाश्रमजुषोऽपि एवमुच्यमानप्रकारेण ये वर्तन्ते तेषां निर्वृतिपथो न दुर्लभ इति कुलकप्रान्तगाथया सम्बन्धः । किम्भूताः? मिथ्यादृष्टिभिर्वितथदर्शनैः सुरासुरनरपतिप्रमुखैः प्राणात्ययेऽपि निर्ग्रन्थात् प्रवचनादर्हच्छासनाझुलनीपितृकामदेवादिवत् क्षोभयितुं धर्मतो मनश्चलयितुं न शक्या: ।।४४६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534