________________
४२० हितोपदेशः । गाथा-४४५, ४४६ - व्रतस्य सुदृढपरिपालने चेटकनरेन्द्रकथानकम् ।। देशविरतेः फलम् ।।
इय बारसवरिसेहिं गहिया नयरी निवेण सा तेण । अवसप्पिणीइ जायं इमीइ न हु एरिसं जुद्धं ।।१७७।। तत्तो दूयमुहेणं असोयचंदेण चेडओ भणिओ । पुज्जो सि अन ! चेडग ! किं ते कीरउ पियं इत्तो ।।१७८ ।। पडिभणिओ य स तेणं जइवि हु विजओ सुओ सि तं वच्छ ।। तहवि करिज पवेसं नयरीइ विलंबिऊण खणं ।।१७९।। इत्तो चेडगतणयाइ नंदणो सञ्चई सुजिट्ठाए । सुपसिद्धसिद्धविजो गयणंमि समागओ तइया ।।१८०।। मह मायामहलोयं एसो किर लुंपिही अणज्जु त्ति । उक्खित्ता गयणयले सा तेण पुरी समग्गा वि ।।१८१।। नेऊण नीलवंते गिरिंमि मुक्का य लहु निराबाहं । चेडगनिवेण य तया जं विहियं तं निसामेह ।।१८२।। काऊण अणसणं बंधिऊण कंठंमि लोहपंचालिं । अत्थाहम्मि जलम्मी मुक्को धीरेण तेणप्पा ।।१८३।। निवडतो य स दिट्ठो धरणेणं नागराइणा तइया । साहम्मिउ ति तुरियं पडिच्छिओ निययहत्थेहि ।।१८४।। नीओ य रसायलसंठियंमि भवणंमि मणिमए नियए । सव्वत्थ वि कल्लाणं कल्लाणपराण पुरिसाणं ।।१८५ ।। तत्थ य सिरिअरहते अट्ठविहं पाडिहरमरहंते । सिद्धाणंतचउक्के सिद्धे जरमरणपंमुक्के ।।१८६।। सीलंगुब्वहणखमे साहू पूयावमाणणासु समे । केवलिपणीयधम्मं निद्दलियासेसदुक्कम्मं ।।१८७।। एए काउं सरणं चउरो चउरंतभवभयविमुक्के । अट्ठारस आलोयइ पावट्ठाणाणि अणुकमसो ।।१८८।। खामितो सत्तगणं परमिट्ठिपयाई सुट्ठ सुमरंतो । धम्मज्झाणेण मओ पत्तो चेडगनिवो तिदिवं ।।१८९।। वेसालीए वसुहं खरजुत्तेणं हलेण खेडिंतो । तित्रपइन्नो पत्तो चंपानाहो वि नियनयरिं ।।१९०।। गृहिव्रतानीति गतातिचाराण्याराध्य युद्धाद्यतिसङ्कटेऽपि । श्रीचेटकक्ष्माप इव श्रयन्ते भव्याङ्गिन स्व:कमलाविलासम् ।।१९१।।
किञ्च, न केवलमियं देशविरतिर्मामर्त्यसम्पत्सम्पादनफलैव यावदविकलसेवया निर्वृतिपथोपलम्भफलापीति गाथाकुलकेन दर्शयन्नाह -
मिच्छद्दिट्ठिसुरासुरनरवइपमुहेहिं पाणहरणे वि ।
खोभेउं न समत्था, निग्गंथाओ पवयणाओ ।।४४६।। किल गृहिणोऽपि गृहाश्रमजुषोऽपि एवमुच्यमानप्रकारेण ये वर्तन्ते तेषां निर्वृतिपथो न दुर्लभ इति कुलकप्रान्तगाथया सम्बन्धः । किम्भूताः? मिथ्यादृष्टिभिर्वितथदर्शनैः सुरासुरनरपतिप्रमुखैः प्राणात्ययेऽपि निर्ग्रन्थात् प्रवचनादर्हच्छासनाझुलनीपितृकामदेवादिवत् क्षोभयितुं धर्मतो मनश्चलयितुं न शक्या: ।।४४६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org