________________
हितोपदेशः । गाथा-४४७, ४४८, ४४९ - देशविरते: फलम् ।। गृहिणो विशेषकृत्यानि ।।
४२१
तथा -
पज्जुसणे चउम्मासे, पव्वदिणद्वाहियासु सविसेसं । जिणपूयाइ पयट्टा, विसिद्रुतवबंभचेरड्डा ।।४४७।। पर्युषणे सांवच्छरिके चातुर्मासिकेषु कार्तिकफाल्गुनाषाढपरिसमाप्तिवासरेषु । तथा पर्वदिनेऽष्टमी-चतुर्दशी - पूर्णिमामावास्यासु । अष्टाह्निकास्वश्वयुक्-चैत्रशाश्वतनन्दीश्वरादियात्रादिनेषु च सविशेषं जिनेन्द्रपूजादिषु पुण्यकृत्येषु प्रवृत्ताः । किल जिनपूजादिकृत्यानि नित्यकृत्यान्येव केवलमुक्तपर्वसु विशेषात् तत्र यतनीयमिति सविशेषमित्युक्तम् । तथा एतेष्वेव पर्युषणादिषु विशिष्टतपसा ब्रह्मचर्येण चाढ्याः ।।४४७।।
किञ्च -
चेइयजइसाहम्मियकजेसु य जुजइ य जंमित्तं ।
तंमित्तं चिय अत्थं सेसमणत्थं ति मन्नंता ।।४४८।। चैत्यान्यर्हद्बिम्बानि तत्प्रासादाश्च, यतयो जैनमुनयः, साधर्मिकाश्चैकगुरुसामाचारीप्रवृत्ताः श्रमणोपासकाः । अत एतेषां कार्येषु यावन्मानं द्रव्याधुपयुज्यते, तावन्मात्रमेवार्थवच्छेषं त्वनानुबन्धित्वेनानर्थमिति मन्यमानाः ।।४४८ ।। तथा -
सइ सामत्थे सम्मं, रक्खंता चेइयाण दव्वाई ।
साहारणदविणेणं, सत्त वि खित्ताइं पीणंता' ।।४४९।। सति विद्यमाने सामर्थ्य लक्ष्मीपरिस्यन्दनृपप्रसादादिसमुत्थे सम्यक् स्वकार्यनिरपेक्षतया
गाथा-४४७ 1. तुला -“संवच्छरचाउम्मासिएसु, अट्ठाहिआसु अतिहीसु ।।
सव्वायरेण लग्गइ, जिणवरपूआतवगुणेसु ।।१।। - श्राद्ध वि. गा. ११ वृत्तौ ।। 2. यदाहुः - "दो सासयजत्ताओ, तत्थेगा होइचित्तमासंमि । अट्ठाहिआइमहिमा, बीआ पुण अस्सिणे मासे ।।१।। एआउ दोवि सासय, जत्ताउ करंति सव्वदेवा वि । नंदीसरंमि खयरा, नरा य नियएसु ठाणेसु ।।२।।" तह चउमासिअतिगं, पज्जोसवणा य तह य इअ छक्कं । जिणजम्मदिक्खकेवलनिव्वाणाइसु असासइआ ।।३।।
- श्राद्ध वि. गा. ११ वृत्तौ ।। गाथा-४४९ 1. तुला - एवं व्रतस्थितो भक्तया सप्तक्षेत्र्यां धनं वपन् ।
दयया चातिदीनेषु महाश्रावक उच्यते ।। - यो. शा. ३/११९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org