Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४५५, ४५६ - तृतीयं महाव्रतम् ।। चतुर्थं महाव्रतम् ।।
४२५
मधुरं श्रुतिसुखदं । अगर्वितमनहङ्कारं । अनलीकं यथावस्थितं । सत्यमपि मृगयुप्रश्नादौ दृष्टमृगयूथादिकथनवद् बाधकं स्यादित्याह - अबाधकं इह परत्र वा बाधाविवर्जितम् । एवंविधमपि कदापि प्रलापप्रायं स्यादत आह - कार्यसारमर्थवत् । यत एव पूर्वोदितशेषविशेषणयुक्तमत एवानवद्यं निर्दोषम् । एवंविधं वचनं मुनिपुङ्गवैर्यजलप्यते तद् द्वितीयं मृषावादव्युदासरूपं महाव्रतम् तीर्थकृद्गणधरादयो वदन्तीति ।।४५४ ।। तृतीयं महाव्रतमाह - 'अवि दंतमित्तसोहणमदिनमनस्स जं न गिण्हंति ।
समतिणमणिणो मुणिणो तं हवइ महव्वयं तइयं ।।४५५।। आस्तां तावद् धनधान्यहिरण्यादिकम् । दन्तशोधनाय तृणशलाकादिमात्रमप्यन्यस्य परस्य सम्बन्धि वस्तुजातमदत्तं तत्स्वामिनाऽननुज्ञातं यन्मुनयो न गृह्णन्ति । अग्रहणे हेतुमाह - किम्भूता मुनयः ? समतृणमणयः । तृणे मणौ, स्वर्णेऽश्मनि, शत्रौ मित्रे चारक्तद्विष्टचेतसस्तेनैव च लोभसंक्षोभमुक्तास्तदिह तृतीयमदत्तपरिहारलक्षणं महाव्रतं भवति ।।४५५ ।। चतुर्थं महाव्रतं ब्रूते -
सुरनरतिरिनारीसुं, मणसा वि वियारवजणं जमिह ।
बंभाणस्स वि भययं, भणंति बंभव्वयं तं तु ।।४५६।। त्वम्' इति तदप्रियत्वान्न तथ्यम् । तथ्यमप्यहितं यथा मृगयुभिः पृष्टस्यारण्ये मृगान् दृष्टवतो 'मया मृगा दृष्टाः' इति, तज्जन्तुघातहेतुत्वान्न तथ्यम् ।।
- यो. शा. १/२१ वृत्तौ ।। गाथा-४५५ 1. तुला - एवं चिअ गामाइसु, अप्पबहुविवज्जणं तइओ ।। - पञ्चव. गा. ६५२ ।। एवमेव - यथोक्तं ग्रामादिष्विति, आदिशब्दानगरादिपरिग्रहः, तथा चोक्तं - "से गामे वा नगरे वा" इत्यादि, अल्पबहुविवर्जनं तृतीयो मूलगुणः सूत्रोपन्यासक्रमादिति गाथार्थः ।। - पञ्चव. गा. ६५२ वृत्तौ ।।
तृतीयमाह - अनादानमदत्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामा हरता तंहता हि ते ।। - यो. शा. १/२२ ।। वित्तस्वामिना अदत्तस्य वित्तस्य यदनादानं तदस्तेयव्रतम् । तच्च स्वामि-जीव-तीर्थकर-गुर्व्वदत्तभेदेन चतुर्विधम् । तत्र स्वाम्यदत्तं तृणोपलकाष्ठादिकं तत्स्वामिना यददत्तम् । जीवादत्तं यत् स्वामिना दत्तमपि जीवेनादत्तम्, यथा प्रव्रज्यापरिणामविकलो माता-पितृभ्यां पुत्रादिर्गुरुभ्यो दीयते । तीर्थकरादत्तं यत् तीर्थकरैः प्रतिषिद्धमाधाकर्मिकादि गृह्यते । गुर्व्वदत्तं नाम स्वामिना दत्तमाधाकर्मिकादिदोषरहितं गुरूनननुज्ञाप्य यद् गृह्यते । नन्वहिंसापरिकरत्वं सर्वव्रतानाम्, अदत्तादाने तु केव हिंसा येनाहिंसापरिकरत्वं स्यात् ? इत्युक्तम्-बाह्याः प्राणा इत्यादि । यदि स्तेयस्य प्राणहरणं स्वरूपं मृग्यते तदा तदस्त्येव ।। ___- यो. शा. १/२२ वृत्तौ ।। गाथा-४५६ 1. तुला - दिव्वाइमेहुणस्स य, विवज्जणं सव्वहा चउत्थो उ ।
पंचमगो गामाइसु, अप्पबहुविवज्जणं चेव ।। - पञ्चव. गा. ६५३ वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534