Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४४१ - तृतीयशिक्षाव्रतातिचाराः ।।
४०९
इहास्मिन् पौषधव्रते एतदतीचारपञ्चकं वर्जयति । तद्यथा - गृहीतपौषधो गृही अप्रतिलेखितदुष्पतिलेखिते स्थण्डिले शय्यासंस्तारादि न करोति, प्रमादाच्च कुर्वतोऽतिचारः प्रथमः । एवमप्रमार्जितदुष्प्रमार्जितेऽपि तथा कुर्वतो द्वितीयः । तथा पौषधी अप्रतिलेखितदुष्प्रतिलेखिते स्थण्डिले उञ्चारप्रश्रवणादि न करोति, प्रमादाञ्च कुर्वतस्तृतीयः । एवमप्रमार्जितदुष्प्रमार्जितेऽपि तथा कुर्वतश्चतुर्थः । अत्र च प्रतिलेखनं दृष्टिकृतम्, प्रमार्जनं मुखपोतादिजनितम् । दुष्प्रतिलेखितदुष्प्रमार्जितत्वं च कृताकृतरूपम् । यत्सूत्रम् -
"अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारए । अप्पमज्जियदुप्पमज्जियसिज्जासंथारए । अप्पडिलेहियदुष्पडिलेहियउयारपासवणभूमी । अप्पमज्जियदुप्पमज्जियउचारपासवणभूमी ।। [उपा. सू. अध्य. १, सूत्र६] तथा पौषधग्रहणकालनियमितस्याहारादिचतुष्टस्य तद्वतिना सम्यगनुपालनं विधेयम्,
(अप्रतिदुष्प्रतिलेखितप्रमार्जितशय्यादि वर्जयत्यत्र । सम्यग् चाऽननुपालनमाहारादिषु सर्वेषु ।।)
"अप्पडि" गाहा व्याख्या - "अप्पडिदुप्पडिलेहिअपमज्जसेज्जा" इति, सूचनात् सूत्रमिति न्यायात् प्राकृतानुरोधाचायमर्थः-अप्रत्युपेक्षितदुष्प्रत्युपेक्षितशय्या-संस्तारको तथाऽप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारको वर्जयतीतियोगः । इह च शय्या प्रतीता, संस्तीर्यत इति संस्तारक:-पौषधव्रत उपयोगी दर्भकुशकम्बली-वस्त्रादिः, तयोश्चाप्रत्युपेक्षणंगोचरापन्नयोश्चक्षुषाऽनिरीक्षणं दुष्टं-उद्भ्रान्तचेतसः प्रत्युपेक्षणम्, ततश्चाप्रत्युपेक्षितदुष्प्रत्युपेक्षितौ च तो शय्यासंस्तारको चेति समासः, शय्यैव वा संस्तारक इति । एवमन्यत्राप्यक्षरगमनिका कार्येति । उपलक्षणं च शय्यासंस्तारको उपयोगिनः पीठकादेरपि । एत्थ पुण सामाचारी - "कडपोसहिओ नो अप्पडिलेहिअ सेज्जं दुरूहइ, संथारगं वा दुरूहइ, पोसहसालं वा सेवइ, दब्भवत्थं वा सुद्धवत्थं वा भूमीए संथरइ, काइयभूमीओ वा आगओ पुणरवि पडिलेहेइ, अण्णहा अइयारो । एवं पीढगाइसु वि विभासा ।।" तथा प्रमार्जनं-शय्यादेवस्नोपान्तादिना तदकरणमप्रमार्जनम्, 'सम्यग् चाऽननुपालनम्' यथावदविधानं 'आहारादिषु सर्वेषु' प्रागुद्दिष्टेषु । इति गाथार्थः ।।
एत्थ भावणा - कयपोसहो अथिरचित्तो आहारे ताव सव्वं देसं वा पत्थेइ, बीयदिवसे पारणगस्स वा अप्पणो अट्ठाए, आढत्तिं करेइ कारवेइ वा, इमं इमं व त्ति करेह न वट्टइ । सरीरसक्कारे सरीरं उव्वट्टेइ, दाढिआओ केसे वा रोमाई वा सिंगाराहिप्पारणं संठवेइ, दाहे वा सरीरं सिंचइ, एवं सव्वाणि सरीरभूसाकारणाणि परिहरइ । बंभचेरे इहलोइए पारलोइए वा भोगे पत्थेइ संवाहेइ वा, अहवा सद्दफरिसरसरूवगंधा अभिलसइ, बंभचेरपोसहो कया पूरिही, चइयामो बंभचेरेणं ति । अव्वावारे सावजाणि वावारेइ, कयमकयं वा चिंतेइ, एवं पंचइयारसुद्धो अणुपालिअव्वो इति ।।
- श्रा. ध. वि. प्र. गा. १०० वृत्तौ ।। अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ।। - तत्त्वा. सू. ७/२९ ।। अप्रत्युपेक्षिता० धर्म बि. अ. ३/३३ ।। संथारुञ्चारविही पमाय तह चेव भोयणाभोए । पोसहविहिविवरीए तइए सिक्खावए निंदे ।।
- श्रा. प्र. वृ. गा. २९ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534