Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 458
________________ हितोपदेशः । गाथा-४४५ - व्रतस्य सुदृढपरिपालने चेटकनरेन्द्रकथानकम् ।। ४१३ अत्र च दृष्टान्तमाह - एयाण निरइयाराण, सुदिढसम्मत्तमूलपेढाणं । परिपालणम्मि दिट्ठो दिटुंतो चेडगनरिंदो ॥४४५।। अमीषां गृहिव्रतानां निरतिचाराणां सुदृढसम्यक्त्वमूलपीठानां परिपालने न खलु स्वल्पारम्भाः स्वोदरैकभृतिकार्यकदर्या एव क्षमाः । यावदेतनिर्वाहे महानरेन्द्राश्चेटकप्रभृतयो गणराजानोऽप्युदाहरणमिति । सम्प्रदायगम्यं चेटकनरेन्द्रवृत्तम् । तच्छेदम् - ॥ व्रतस्य सुदृढपरिपालने चेटकनरेन्द्रकथानकम् ।। इत्थेव भरहवासे वासवनयरि ब्व दिब्वरिद्धीहिं । अत्थि सुविसालसाला वेसाली नाम वरनयरी ।।१।। चामीयरसेलेणं जंबुद्दीवस्स मज्झवसुह ब्व । जा सहइ महरिहेणं सिरिसुब्बयसामिथूभेण ।।२।। तत्थ भुयदंडचंडिमचमक्कियासेसविक्कमिक्कधणो । चेडीकयपडिवक्खो नरनाहो चेडओ नाम ।।३।। जो निसियखग्गखंडिअ - अरिकरिकुंभुच्छलन्तमुत्ताहिं । दावइ दिणेवि ताराउ सविहनिहणाण सत्तूणं ।।४।। अत्थीण संमुहो जो परम्मुहो सव्वहा परित्थीणं । पडिवक्खाण अभीरू भीरू पावाण निगं पि ।।५।। नियमेरावट्टियइंदियत्थपुरिसत्थपोरसत्थस्स । वनइ सुहेण कालो अमलियमाणस्स तस्स तहिं ।।६।। अह अनया जिणिंदो वरकेवलतेयसा दिणिंदु ब्व । निव्वासिंतो सव्वत्थ पसरियं मोहतिमिरोहं ।।७।। पुरओ पसप्पिरेणं इंदझएणं सधम्मचक्केण । भामंडलेण पच्छा छत्तेण व संचरंतेणं ।।८।। गयणे पहोलिरेणं चमरजुएणं संदुदुहिरवेणं । सुरविरइयचामीयरकमलेसु निहित्तकमकमलो ।।९।। देवेहिं चउविहेहिं सेविखंतो य कोडिसंखेहिं । गोयमपमुहचउद्दससमणसहस्सेहिं परियरिओ ।।१०।। भव्वारविंदविंदंबोहितो निययवयणकिरणेहिं । नयरीइ तीइ भयवं समोसढो सिरिमहावीरो ।।११।। कुलकम् ।। विष्फुरियपाडिहेरं सुरेहि अह निम्मियं समोसरणं । मणिकणयरयणमयतुंग-पवरपायारतियकलियं ।।१२।। आसीणो तं च जिणो घणाघणो रयणसाणुसिहरं व । उवएसामयवरिसं विउलदओ काउमारद्धो ।।१३।। अह मुणियजिणागमणो मणोरहाणं पि अविसयं हरिसं । पुलयपडलच्छलेणं पयडतो चेडयनरिंदो ।।१४।। हयगयरहजोहमणोरहाइ निरवजरजरिद्धीए । परिकलिओ संचलिओ वियलियमोहं जिणं नमिउं ।।१५।। ओसरणसविहवसुहं संपत्तो झत्ति रायककुहोहं । मुत्तुं पसंतचित्तो विणयवित्ती पविट्ठो सो ।।१६।। तिपयाहिणिऊण जिणं तिकरणसुद्धीइ नमिय तिक्खुत्तो । उवएसामयपाणं एगमणो काउमारद्धो ।।१७।। गुरुदेवधम्मतत्ते पन्नत्ते तयणु जिणवरिंदेण । तह मिच्छत्तविवागे दुरंतभवभमणपेरंते ।।१८।। विरइदुगस्स सरूवे सिवपुरपहजाणजाणतुलंमि । उल्लसियजीवविरिओ वियलियअइतिव्वमोहुदओ ।।१९।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534