________________
हितोपदेशः । गाथा-४४५ - व्रतस्य सुदृढपरिपालने चेटकनरेन्द्रकथानकम् ।।
४१३
अत्र च दृष्टान्तमाह -
एयाण निरइयाराण, सुदिढसम्मत्तमूलपेढाणं ।
परिपालणम्मि दिट्ठो दिटुंतो चेडगनरिंदो ॥४४५।। अमीषां गृहिव्रतानां निरतिचाराणां सुदृढसम्यक्त्वमूलपीठानां परिपालने न खलु स्वल्पारम्भाः स्वोदरैकभृतिकार्यकदर्या एव क्षमाः । यावदेतनिर्वाहे महानरेन्द्राश्चेटकप्रभृतयो गणराजानोऽप्युदाहरणमिति । सम्प्रदायगम्यं चेटकनरेन्द्रवृत्तम् । तच्छेदम् -
॥ व्रतस्य सुदृढपरिपालने चेटकनरेन्द्रकथानकम् ।। इत्थेव भरहवासे वासवनयरि ब्व दिब्वरिद्धीहिं । अत्थि सुविसालसाला वेसाली नाम वरनयरी ।।१।। चामीयरसेलेणं जंबुद्दीवस्स मज्झवसुह ब्व । जा सहइ महरिहेणं सिरिसुब्बयसामिथूभेण ।।२।। तत्थ भुयदंडचंडिमचमक्कियासेसविक्कमिक्कधणो । चेडीकयपडिवक्खो नरनाहो चेडओ नाम ।।३।। जो निसियखग्गखंडिअ - अरिकरिकुंभुच्छलन्तमुत्ताहिं । दावइ दिणेवि ताराउ सविहनिहणाण सत्तूणं ।।४।। अत्थीण संमुहो जो परम्मुहो सव्वहा परित्थीणं । पडिवक्खाण अभीरू भीरू पावाण निगं पि ।।५।। नियमेरावट्टियइंदियत्थपुरिसत्थपोरसत्थस्स । वनइ सुहेण कालो अमलियमाणस्स तस्स तहिं ।।६।। अह अनया जिणिंदो वरकेवलतेयसा दिणिंदु ब्व । निव्वासिंतो सव्वत्थ पसरियं मोहतिमिरोहं ।।७।। पुरओ पसप्पिरेणं इंदझएणं सधम्मचक्केण । भामंडलेण पच्छा छत्तेण व संचरंतेणं ।।८।। गयणे पहोलिरेणं चमरजुएणं संदुदुहिरवेणं । सुरविरइयचामीयरकमलेसु निहित्तकमकमलो ।।९।। देवेहिं चउविहेहिं सेविखंतो य कोडिसंखेहिं । गोयमपमुहचउद्दससमणसहस्सेहिं परियरिओ ।।१०।। भव्वारविंदविंदंबोहितो निययवयणकिरणेहिं । नयरीइ तीइ भयवं समोसढो सिरिमहावीरो ।।११।। कुलकम् ।। विष्फुरियपाडिहेरं सुरेहि अह निम्मियं समोसरणं । मणिकणयरयणमयतुंग-पवरपायारतियकलियं ।।१२।। आसीणो तं च जिणो घणाघणो रयणसाणुसिहरं व । उवएसामयवरिसं विउलदओ काउमारद्धो ।।१३।। अह मुणियजिणागमणो मणोरहाणं पि अविसयं हरिसं । पुलयपडलच्छलेणं पयडतो चेडयनरिंदो ।।१४।। हयगयरहजोहमणोरहाइ निरवजरजरिद्धीए । परिकलिओ संचलिओ वियलियमोहं जिणं नमिउं ।।१५।।
ओसरणसविहवसुहं संपत्तो झत्ति रायककुहोहं । मुत्तुं पसंतचित्तो विणयवित्ती पविट्ठो सो ।।१६।। तिपयाहिणिऊण जिणं तिकरणसुद्धीइ नमिय तिक्खुत्तो । उवएसामयपाणं एगमणो काउमारद्धो ।।१७।। गुरुदेवधम्मतत्ते पन्नत्ते तयणु जिणवरिंदेण । तह मिच्छत्तविवागे दुरंतभवभमणपेरंते ।।१८।। विरइदुगस्स सरूवे सिवपुरपहजाणजाणतुलंमि । उल्लसियजीवविरिओ वियलियअइतिव्वमोहुदओ ।।१९।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org