Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४४३ - चतुर्थशिक्षाव्रतातिचाराः ।।
४११
देशोचितं कालोचितं चेति भावः । तदिदमतिथिसंविभागवतम् ।।४४२ ।। अस्यातिचारानाह -
सचित्तनिक्खिवणयं', वजइ सचित्तपिहिणयं चेव ।
कालाइक्कम-परववएसं -मच्छरियं चेह ।।४४३।।। इहास्मिन्नतिथिसंविभागवते एतदतीचारपञ्चकं परिहरति । तथाहि-कश्चिन्मन्दमतिर्यतिभ्यो
गाथा-४४३ 1. तुला - अत्रातिचारानाह - सचित्तनिखिवणयं, वजइ सचित्तपिहणयं चेव । कालाइक्कमपरववएसं मच्छरिययं चेव ।।
- श्रा. ध. वि. प्र. गा. १०२ ।। (सचित्तनिक्षेपणं, वर्जयेत् सचित्तपिधानं चैव । कालातिक्रमपरव्यपदेशं मात्सर्यं चैव ।।)
"सञ्चित्त" गाहा व्याख्या - सञ्चित्तनिक्षेपणं वर्जयेत् सचित्तपिधानं चैव कालातिक्रमपरव्यपदेशं मात्सर्यं चैव वर्जयेदिति पदघटना । तत्र 'सञ्चित्तनिक्षेपणं' सचित्तेषु-व्रीह्यादिषु निक्षेपणमन्नादेरदानबुद्ध्या मातृस्थानत एव १। 'सञ्चित्तपिधानं' सञ्चित्तेन-फलादिना पिधानं-स्थगनमिति समासः, भावना प्राग्वत् २ । 'कालातिक्रमः' इति कालस्यातिक्रमः कालातिक्रमः - इत्युचितो यो भिक्षाकाल: साधूनां तमतिक्रम्य-अतिलघ्यनागतं वा भुङ्क्ते, तदा च किं तेन लब्धेनापि ? कालातिक्रान्तत्वात् ३ । तदुक्तम् - "काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं । तस्सेव अथक्कपणामिअस्स गिहतया नत्थि ।। [ ] 'परव्यपदेशः' इति आत्मव्यतिरिक्तः परः तस्य व्यपदेशः परव्यपदेश इति समासः । साधोः पौषधोपवासपारणकाले भिक्षायै समुपस्थितस्य प्रकटमन्नादि पश्यतः श्रावकोऽभिधत्ते परकीयमिदमिति नास्माकीनमतो न ददामि किञ्चित्; याचितो वाऽभिधत्ते विद्यमान एवामुकस्येदमस्ति तत्र गत्वा मार्गत यूयमिति ४ । मात्सर्यमितियाचितः कुप्यति, परोन्नतिवैमनस्यं वा मात्सर्यमिति तेन तावद् द्रमकेण याचितेन दत्तं किमहं ततोऽपि न्यून इति मात्सर्याद्ददाति, कषायकलुषितेन वा चित्तेन ददतो मात्सर्यम् ५ । इति गाथार्थः ।।
__ - श्रा. ध. वि. प्र. गा. १०२ वृत्तौ ।। सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ।। - तत्त्वा. सू. ७/३१ ।। ध. बि. अ. ३/३४ ।। सञ्चित्ते निक्खिवणे, पिहिणे ववएस मच्छरे चेव । कालाइक्कमदाणे, चउत्थे सिक्खावए निंदे ।। - श्रा.प्र.वृ.गा. ३० ।।
योगशास्त्रस्य द्वितीयप्रकाशे पञ्चाणुव्रतस्वरूपं सविस्तरं प्रासङ्गिककथासहितं वर्णितम्, तृतीयप्रकाशे त्रयाणां गुणव्रतानां चतुर्णां शिक्षाव्रतानां च प्रासङ्गिककथाभिः सह स्वरूपम् दर्शितम्, गुणव्रतेषु भोगोपभोगविरमणव्रते भक्ष्याभक्ष्यादिस्वरूपं सयुक्तिकं प्रदर्शितम् । द्वादशानां व्रतानामतिचाराः विस्तरेण वर्णिताः, भोगोपभोगव्रतातिचारप्रसङ्गे पञ्चदश कर्मादानानि प्रदर्शितानि ।।
धर्मबिन्दौ द्वादशव्रतस्य, व्रतस्यातिचाराणि च दृश्यतां - अ. ३, सू. १६-३४ ।।
श्रावकप्रज्ञप्तौ द्वादशव्रतस्य तथा व्रतस्यातिचाराणां स्वरूपं गा. २५८तः आरभ्य ३२८पर्यन्तं सविस्तरेण प्रदर्शितम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534