Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
४०८ हितोपदेशः । गाथा-४४०, ४४१ - तृतीयशिक्षाव्रतस्वरूपम् ।। तृतीयशिक्षाव्रतातिचाराः ।।
इहास्मिन् व्रतावसरे पौषधाभिधानं तृतीयं प्रवरं शिक्षाव्रतमुच्यते । किंभूतमित्याह - आहारस्याशनपानखादिमस्वादिमरूपस्य देशतः सर्वतो वा [देहसत्कारस्य] अब्रह्मण: कुव्यापारस्य च सर्वतस्त्यागेन परिहारेण निष्पन्नं चातुष्प्राहरिकमाहोरात्रिकं वा पौषधमिति ।।४३९।। एतदेव भेदतोऽभिधत्ते -
दुविहं च इमं नेयं देसे सव्वे य तत्थ सव्वंमि ।
सामाइयं पवनइ नियमा साहु व्व उवउत्तो ।।४४०।। इदं च पौषधं द्विविधं ज्ञेयम् । देशतः सर्वतश्च । तत्र देशतः पर्वतिथ्यादिव्यतिरेकेणापि गृहगतानामपि विवेकवतां गृहिणां पूर्वोदिताहारादिचतुष्टयपरिहारेण भवत्येव । सर्वतस्तु पौषधं प्रतिपत्तुकामः साधुरिव नियमेनोपयोगपर: श्रमणोपासकः सामायिकं प्रतिपद्यते । तदन्तरेण सर्वत: पौषधस्यासंभवादिति ।।४४०।। अस्यातिचारानाह -
अप्पडिदुष्पडिलेहप्पमजसिजाइ वजई इत्थं ।
सम्मं च अणणुपालणमाहाराईसु सव्वेसु ।।४४१।। वा पौषध आहारपौषधः, आहारादिनिवृत्तिनिमित्तं धर्मपूरणं पर्वेति भावना । एवं शरीरसत्कारपौषधः । ब्रह्मचर्यपौषधः, अत्र चरणीयं चर्यम्, “अचो यत्" इत्यस्मादधिकारात्, “गदमदचरयमश्चानुपसर्गे" (पा. ३-१-१००) इति यत् । ब्रह्म कुशलानुष्ठानम् । यथोक्तम् - "ब्रह्म देवो, ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम् ।"[ ] ब्रह्म च तच्चर्यं चेति समासः, शेषं पूर्ववत् । तथाऽव्यापारपौषध इति, एत्थ भावत्यो पुण इमो - आहारपोसहो दुविहो, देसे सव्वे य । देसे अमुगा विगई आयंबिलं वा एक्कसिं वा दो वा । सव्वे चउब्विहो आहारो अहोरत्तं पञ्चक्खाओ । सरीरपोसहो ण्हाणुव्वट्टणवण्णगविलेवणपुष्फगंधतंबोलाणं वत्थाभरणपरिञ्चागो य, सो वि देसे सव्वे य । देसे अमुगं सरीरसक्कारं न करेमि सव्वे सव्वं न करेमि त्ति । बंभचेरपोसहो वि देसे सव्वे अ । देसे दिवा रत्तिं वा एक्कसिं वा दो वा वारे त्ति । सव्वे अहोरत्तं बंभयारी हवइ । अव्वावारपोसहो वि देसे सव्वे य । देसे अमुगं वावारं न करेमि । सव्वे सव्वं वा वावारं चेव हलसगडघरपरिकम्माईयं न करेमि । एत्थ जो देसे पोसहं करेइ सामाइयं करेइ वा न वा । जो सव्वपोसहं करेइ सो नियमा कयसामइओ । जइ न करेइ ता नियमा वंचिजइ । तं कहिं करेइ ? चेइयघरे वा साहुमूले वा घरे वा पोसहसालाए वा उम्मुक्कमणिसुवण्णो पढंतो पोत्थयं वा वायंतो धम्मज्झाणं झायइ । जहा एए साहुगुणे अहं न समत्थो मंदभग्गो धारेउं विभासा" ।।
___ - श्रा. ध. वि. प्र. गा. ९९ वृत्तौ ।।
गाथा-४४१ 1. तुला - अत्रातिचारानाह - अप्पडिदुष्पडिलेहियपमजसेजाइ वजई इत्थं । संमं च अणणुपालणमाहाराईसु सव्वेसु ।।
- श्रा. ध. वि. प्र. गा. १०० ।।
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534