Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४३९ - तृतीयशिक्षाव्रतस्वरूपम् ।।
४०७
इहास्मिन् शिक्षाव्रते एतदतिचारपञ्चकं वर्जयति । किं तदित्याह-स्वयं नियमितस्य क्षेत्रस्य बहि:स्थितानां सचेतनादिद्रव्याणां किल स्वयं गमने व्रतभङ्गो भविष्यतीतिबुद्ध्या अन्येन भृत्यादिना स्वसमीपे आनयनप्रयोगे प्रथमोऽतिचारः । तथा एवमेव परिमितक्षेत्राद् बहिः प्रयोजनार्थं मा भून्मे स्वयं गमने व्रतभङ्ग इति धिया प्रेष्यस्य प्रेरणप्रयोगे द्वितीयः । किल जन्तूपमईप्रतिषेधार्थं देशावकाशिकं क्रियते । प्रेष्यादिप्रयोगे च स सुतरां स्यादतस्तन विधेयम् । प्रमादाञ्च विधानेऽतिचारः । एवमेव च गृहप्राकाराद्यवधीकृत्य कृतदेशावकाशिकस्य कस्मिंश्चित् प्रयोजनार्थिनि तदन्तिकमागते तददर्शनाञ्च प्रतिनिवर्तमाने आत्मानं ज्ञापयितुमुचैर्भाषणेन तत्कणे शब्दानुपातं विदधतस्तृतीयोऽतिचारः । तथैव चोपरिभूमिकादावारुह्य तद् दृष्टौ स्वरूपानुपातं कुर्वतश्चतुर्थः । एवमेव चात्मानं तस्मै बोधयितुं कर्करकादिपुद्गलक्षेपं कुर्वाणस्य पञ्चमः । सर्वत्रापि चाऽत्र व्रतसापेक्षतायां प्रमादादेवंविधानेऽतिचारतेति ।।४३८ ।। तृतीयं शिक्षाव्रतमभिधत्ते -
आहारदेहसक्काराबंभवावारचागनिप्फन्नं । इह पोसह ति वुइ तइयं सिक्खावयं पवरं ।।४३९।।
समवसितकान् बोधयतः शब्दानुपात: - शब्दस्यानुपातनं - उच्चारणं शब्दानुपातः तादृग् येन परकीयश्रवणविवरमनुपतत्यसाविति ३ । तथा रूपानुपात: - अभिगृहीतदेशाद् बहिः प्रयोजनभावे शब्दमनुच्चारयत एव परेषां समीपानयनार्थं स्वशरीररूपप्रदर्शनं रूपानुपातः ४ । तथा बहिः पुद्गलप्रक्षेप: - अभिगृहीतदेशाद्वहिः प्रयोजनभावे परेषां प्रबोधनाय लेष्ट्वादिक्षेपः पुद्गलप्रक्षेपः इति भावना ५ । देशावकाशिकमेतदर्थमभिगृह्यते - मा भूहिर्गमनाऽऽगमनादिव्यापारजनितः प्राण्युपमर्द इति, स च स्वयंकृतोऽन्येन वा कारित इति न कश्चित् फले विशेषः, प्रत्युत गुणः स्वयं गमने, ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात् तदशुद्धिः । इति गाथार्थ: ।। - श्रा. ध. वि. प्र. गा. ९८ वृत्तौ ।।
आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ।। - तत्त्वा . सू. ७/२६ ।। धर्म बि. अ. ३/३२ ।। आणवणे पेसवणे, सद्दे रूवे अपुग्गलक्खेवे । देसावगासिअंमी बीए सिक्खावए निंदे ।। - श्रा. प्र. वृ. गा. २८ ।। गाथा-४३९ 1. तुला - उक्तं सातिचारं द्वितीयं शिक्षाव्रतम् । साम्प्रतं तृतीयमुच्यते - आहारदेहसक्कारबंभवावारपोसहो अन्नं । देसे सब्वे य इमं, चरमे सामाइयं नियमा ।। - श्रा. ध. वि. गा. ९९ ।। (आहारदेहसत्कारब्रह्माऽव्यापारपौषधोऽन्यत् । देशे सर्वस्मिंश्चेदं, चरमे सामायिकं नियमा ।।९९।।)
"आहार" गाहा व्याख्या - ‘आहार-देहसत्कार-ब्रह्म-अव्यापारपौषधः' इति इह पौषधशब्दो रूढ्या पर्वसु वर्तते, पर्वाणि चाष्टम्यादितिथयः, पूरणात्पर्व धर्मोपचयहेतुत्वादित्यर्थः । पौषधशब्दश्चायं प्रत्येकमभिसंबध्यते, आहारपौषध इत्यादि । 'अन्यत्' अपरं तृतीयं पौषधोपवासशिक्षाव्रतमित्यर्थः । 'देशे' देशविषयं 'सर्वस्मिन्' सर्वविषयम्, 'चः' समुच्चये, 'इदं' पौषधोपवासशिक्षाव्रतं 'चरमे' सर्वतोऽव्यापारपौषधेऽङ्गीकृते 'सामायिकं' उक्तस्वरूपं करणीयमिति गम्यते, 'नियमात्' अवश्यंतया, अन्यथा सामायिकगुणाऽभाव इति पदघटना । तत्राहार: - प्रतीतः, तद्विषयस्तन्निमित्तो
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534