Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 451
________________ ४०६ हितोपदेशः । गाथा-४३७, ४३८ - द्वितीयशिक्षाव्रतस्वरूपम् ।। द्वितीयशिक्षाव्रतातिचाराः ।। द्वितीयं शिक्षाव्रतमाह - दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जंतु । गमणपरिमाणकरणं बीयं सिक्खावयं एयं ।।४३७।। दिग्व्रते प्रथमगुणव्रते चातुर्मासादिकालमानेन यावज्जीवं वा गृहीतस्य दिशां परिमाणस्य संक्षेपणार्थं प्रतिदिनं यद् गमनपरिमाणकरणं तद् देशावकाशिकाख्यं द्वितीयं शिक्षाव्रतमिति ।।४३७ ।। 'अस्यातिचारानाह - वजइ इह आणयणप्पओग'-पेसप्पओगयं चेव । सद्दाणुवाय-रूवाणुवाय-बहिपुग्गलक्खेवं ।।४३८।। गाथा-४३७ 1. तला - उक्तं सातिचारं प्रथमं शिक्षाव्रतम् । साम्प्रतं द्वितीयमाह - दिसिवयगहियस्स दिसापरिमाणस्सेह पइदिणं जं तु । परिमाणकरणमेयं, अवरं खलु होइ विनेयं ।। - श्रा. ध. वि. प्र. गा. ९९ ।। (दिग्व्रतगृहीतस्य दिक्परिमाणस्येह प्रतिदिनं यत्तु । परिमाणकरणमेतदपरं खलु भवति विज्ञेयम् ।।) “दिसिवय” गाहा व्याख्या - दिग्व्रतमुक्तस्वरूपम्, तत्र गृहीतस्य दिक्परिमाणस्य दीर्घकालिकस्येति गम्यते, ‘इह' श्रावकधर्म प्रतिदिनं' अनुदिवसम्, एतञ्चोपलक्षणं प्रतिप्रहरादेः, 'यत्तु' यत्पुन: ‘परिमाणकरणं', संक्षिप्ततरदिक्प्रमाणग्रहणमित्यर्थः, ‘एतत्' एवंविधं परिमाणकरणं 'अपरं' अन्यद्-द्वितीयं शिक्षाव्रतं देशावकाशिकं देशे - दिग्व्रतगृहीतपरिमाणविभागेऽवकाशो देशावकाशः, तेन निर्वृत्तं देशावकाशिकं भवति विज्ञेयम् । इति गाथार्थः ।। - श्रा. ध. वि. प्र. गा. ९७ वृत्तौ ।। गाथा-४३८ 1. तुला - अत्राऽतिचारानाह - वजइ इह आणयणप्पओगपेसप्पओगयं चेव । सद्दाणुरूववायं, तह बहियापोग्गलक्खेवं ।। ___ - श्रा. ध. वि. प्र. गा. ९८ ।। (वर्जयतीह आनयनप्रयोगप्रेष्यप्रयोगतां चैव । शब्दानुरूपपातं, तथा बहिःपुद्गलप्रक्षेपम् ।।) “वजइ” गाहा व्याख्या - वर्जयति ‘इह' द्वितीयशिक्षाव्रते आनयनप्रयोगप्रेष्यप्रयोगतां चैव शब्दानुपातं रूपानुपातं तथा बहिः पुद्गलप्रक्षेपम् इति सूत्रानुवृत्तेः प्राकृतत्वाञ्च पदघटना । भावार्थस्तु - इह विशिष्टावधिके भूदेशाभिग्रहे परतः स्वयं गमनाऽयोगाद् यदन्यः सचित्तादिद्रव्यानयने प्रयुज्यते संदेशकप्रदानादिना त्वयेदमानेयम् इत्ययमानयनप्रयोगः १ । यथा प्रेष्यप्रयोगः तथा - अभिगृहीतप्रविचारदेशव्यतिक्रमभयादवश्यमेव गत्वा त्वया मम गवाद्यानेयम्, इदं वा तत्र कर्तव्यम् इत्येवंभूतः २ । तथा शब्दानुपात: - स्वगृहवृतिप्राकारादिव्यवच्छिन्नभूदेशाऽभिग्रहे बहिः प्रयोजनोत्पत्तौ तत्र स्वयं गमनाऽयोगात् वृतिप्राकारप्रत्यासन्नवर्तिनो बुद्धिपूर्वकं क्षुत्काशिकादिशब्दकरणेन ___JainEducation International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534