Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा-४३६ - प्रथमशिक्षाव्रतातिचाराः ।।
४०५
इहास्मिन् सामायिके प्रतिपन्नव्रतो गृही एतानतिचारान् यत्नतो वर्जयति । तद्यथा - मनोदुष्प्रणिधानं वचनदुष्प्रणिधानं कायदुष्प्रणिधानमिति त्रयः । तथा कृतस्य सामायिकस्य स्मृतेभ्रंशश्चतुर्थः । तस्यैवानवस्थितकरणं पञ्चमः । यदाहुः -
सामाइयं तु काउं 'घरचिंतं जो य चिंतए सड्डो । अट्टवसट्टोवगओ निरत्थयं तस्स सामाइयं ।।१।। कडसामाइओ पुब्बिं बुद्धीए पेहिऊण भासिज्जा । सई निरवजं वयणं अन्नह सामाइयं न' हवे ।।२।। अनिरिक्खियापमजियथंडिल्ले ठाणमाइ सेवंतो । हिंसाभावे वि न सो कडसामइओ पमायाओ ।।३।। न सरइ पमायजुत्तो जं सामइयं कयाइ कायव् । कयमकयं वा तस्स उ कयं पि विहलं तयं नेयं ।।४।। काऊण तक्खणं चिय पारेइ करेइ वा जहिच्छाए ।
अणवट्ठियसामइयं अणायराओ न तं सुद्धं ।।५।। [श्रावकप्रज्ञ. प्रक. गा. ३१३-३१७] इति ।।४३६।।
(मन-वचन-कायदुष्प्रणिध्यानमिह यत्नतो विवर्जयति । स्मृत्यकरणनवस्थितस्य तथाऽकरणं चैव ।) __ "मण" गाहा व्याख्या - 'मनोवचनकायदुष्प्रणिधानं' मनःप्रभृतीनां सावधानां प्रवर्तनमित्यर्थः, 'इह' सामायिके 'यत्नतः' आदरेण 'विवर्जयति' परिहरते । त्रयोऽमी अतिचाराः . 'स्मृत्यकरणं' स्मृतेः - सामायिकविषयाया अनासेवनम्, एतदुक्तं भवति - प्रबलप्रमादान्नैवं स्मरति, अस्यां वेलायां सामायिक कर्तव्यं कृतं न कृतमिति वा, स्मृतिमूलं हि मोक्षानुष्ठानम् ४ । अनवस्थितकरणं - करणानन्तरमेव त्यजति, यथाकथञ्चिद्वाऽनवस्थितं करोतीत्यनवस्थितकरणं वर्जयतीति ५ । 'चः' समुच्चयार्थः । 'एवः' अवधारणे । अयमत्र भावार्थः - “सामाइयं ति काउं, घरचितं जो उ चिंतए सड्ढो । अट्टवसट्टोवगओ, निरत्ययं तस्स सामइयं ।।१।। कयसामइओ पुट्विं, बुद्धिए पेहिऊण भासिज्जा । सइ निरवजं वयणं, अण्णह सामाइयं भवे ।।२।। अनिरिक्खियापमज्जिअथंडिल्ले ठाणमाइ सेवेतो । हिंसाऽभावे वि न सो, कडसामइओ पमायाओ ।।३।। न सरइ पमायजुत्तो, जो सामइयं कया हु कायव्वं । कयमकयं वा तस्स हु, कयं पि विफलं तयं नेयं ।।४।। काऊण तक्खणं चिअ, पारेइ करेइ वा जहिच्छाए । अणवट्ठिअसामइयं, अणायराओ न तं सुद्धं" ।।५।। [ ]।। - श्रा. ध. वि. प्र. गा. ९६ वृत्तौ ।।
योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ।। तत्त्वा. सू. ७/२८ ।। धर्म बि. अ. ३/३१९ तिविहे दुष्पणिहाणे, अणवट्ठाणे तहा सइविहूणे । सामाइअ (ए) वितहकए पढमे सिक्खावए निंदे ।। - श्रा. प्र. वृ. गा. २७ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534