________________
४०८ हितोपदेशः । गाथा-४४०, ४४१ - तृतीयशिक्षाव्रतस्वरूपम् ।। तृतीयशिक्षाव्रतातिचाराः ।।
इहास्मिन् व्रतावसरे पौषधाभिधानं तृतीयं प्रवरं शिक्षाव्रतमुच्यते । किंभूतमित्याह - आहारस्याशनपानखादिमस्वादिमरूपस्य देशतः सर्वतो वा [देहसत्कारस्य] अब्रह्मण: कुव्यापारस्य च सर्वतस्त्यागेन परिहारेण निष्पन्नं चातुष्प्राहरिकमाहोरात्रिकं वा पौषधमिति ।।४३९।। एतदेव भेदतोऽभिधत्ते -
दुविहं च इमं नेयं देसे सव्वे य तत्थ सव्वंमि ।
सामाइयं पवनइ नियमा साहु व्व उवउत्तो ।।४४०।। इदं च पौषधं द्विविधं ज्ञेयम् । देशतः सर्वतश्च । तत्र देशतः पर्वतिथ्यादिव्यतिरेकेणापि गृहगतानामपि विवेकवतां गृहिणां पूर्वोदिताहारादिचतुष्टयपरिहारेण भवत्येव । सर्वतस्तु पौषधं प्रतिपत्तुकामः साधुरिव नियमेनोपयोगपर: श्रमणोपासकः सामायिकं प्रतिपद्यते । तदन्तरेण सर्वत: पौषधस्यासंभवादिति ।।४४०।। अस्यातिचारानाह -
अप्पडिदुष्पडिलेहप्पमजसिजाइ वजई इत्थं ।
सम्मं च अणणुपालणमाहाराईसु सव्वेसु ।।४४१।। वा पौषध आहारपौषधः, आहारादिनिवृत्तिनिमित्तं धर्मपूरणं पर्वेति भावना । एवं शरीरसत्कारपौषधः । ब्रह्मचर्यपौषधः, अत्र चरणीयं चर्यम्, “अचो यत्" इत्यस्मादधिकारात्, “गदमदचरयमश्चानुपसर्गे" (पा. ३-१-१००) इति यत् । ब्रह्म कुशलानुष्ठानम् । यथोक्तम् - "ब्रह्म देवो, ब्रह्म तपो, ब्रह्म ज्ञानं च शाश्वतम् ।"[ ] ब्रह्म च तच्चर्यं चेति समासः, शेषं पूर्ववत् । तथाऽव्यापारपौषध इति, एत्थ भावत्यो पुण इमो - आहारपोसहो दुविहो, देसे सव्वे य । देसे अमुगा विगई आयंबिलं वा एक्कसिं वा दो वा । सव्वे चउब्विहो आहारो अहोरत्तं पञ्चक्खाओ । सरीरपोसहो ण्हाणुव्वट्टणवण्णगविलेवणपुष्फगंधतंबोलाणं वत्थाभरणपरिञ्चागो य, सो वि देसे सव्वे य । देसे अमुगं सरीरसक्कारं न करेमि सव्वे सव्वं न करेमि त्ति । बंभचेरपोसहो वि देसे सव्वे अ । देसे दिवा रत्तिं वा एक्कसिं वा दो वा वारे त्ति । सव्वे अहोरत्तं बंभयारी हवइ । अव्वावारपोसहो वि देसे सव्वे य । देसे अमुगं वावारं न करेमि । सव्वे सव्वं वा वावारं चेव हलसगडघरपरिकम्माईयं न करेमि । एत्थ जो देसे पोसहं करेइ सामाइयं करेइ वा न वा । जो सव्वपोसहं करेइ सो नियमा कयसामइओ । जइ न करेइ ता नियमा वंचिजइ । तं कहिं करेइ ? चेइयघरे वा साहुमूले वा घरे वा पोसहसालाए वा उम्मुक्कमणिसुवण्णो पढंतो पोत्थयं वा वायंतो धम्मज्झाणं झायइ । जहा एए साहुगुणे अहं न समत्थो मंदभग्गो धारेउं विभासा" ।।
___ - श्रा. ध. वि. प्र. गा. ९९ वृत्तौ ।।
गाथा-४४१ 1. तुला - अत्रातिचारानाह - अप्पडिदुष्पडिलेहियपमजसेजाइ वजई इत्थं । संमं च अणणुपालणमाहाराईसु सव्वेसु ।।
- श्रा. ध. वि. प्र. गा. १०० ।।
JainEducation International 2010_02
For Private & Personal Use Only
www.jainelibrary.org