________________
हितोपदेशः । गाथा-२६९ - परोपकारविषये पुष्पचूलपुष्पचूलाकथानकम् ।।
३१७
त्वादृशैर्नरमाणिक्यैनिर्मलव्रतधारिभिः । मही मृत्पिण्डरूपापि रत्नगर्भेति गीयते ।।२०८ ।। विविक्ते भूपतेः पत्न्यां प्रार्थयन्त्यां चटूक्तिभिः । कस्य वा न चलेचित्तं विना हि त्वादृशं ननु ।।२०९।। अधमा सा यथा स्त्रीषु नरेषु त्वं तथोत्तमः । अधमोत्तमसीमार्थं निर्मितिर्युवयोध्रुवम् ।।२१०।। न सुन्दरमिदं किन्तु भवता तात ! याचितम् । शिष्टपालनवद् धर्मो दुष्टनिग्रहणं हि नः ।।२११।। किन्त्वनुल्लद्ध्यवाक्योऽसीत्यभिधाय महीभुजा । देशानिर्वास्य जीवन्ती मुमुचे सा तपस्विनी ।।२१२।। कुमारोऽपि हि निर्बन्धात् पृष्टः पृथ्वीभुजाऽनिशम् । व्याजहार कथां मूलादारभ्य रचिताञ्जलिः ।।२१३।। सविशेषं ततः प्रीतश्चित्ते वसुमतीपतिः । निर्विशेषं स्वपुत्रस्य तस्मै जीवनकं व्यधात् ।।२१४।। ददौ हस्त्यश्वदेशांश्च तस्य भूयस्तरान् नृपः । निबन्धनानि सर्वाणि तदायत्तानि चाकरोत् ।।२१५ ।। पुष्पचूलादिकं स्वीयं परीवारं नृपात्मजः । तत्रैवानाययत् प्रीतिः कुतो वाप्तं जनं विना ।।२१६ ।। निबद्धवसतेस्तस्य तत्र मैत्र्यमजायत । जिनदासाभिधानेन सुश्राद्धेन सहाञ्जसा ।।२१७।। संसर्गवशतस्तस्य सुव्रताचार्यसन्निधौ । सम्यक्त्वमूलान्यादत्त द्वादशापि व्रतानि सः ।।२१८।। उपलब्धप्रभावेन परिणाममुपेयुषा । सप्तापि धातवस्तस्य जिनधर्मेण वासिताः ।।२१९।। सुवर्णकलशश्रेणिमणितोरणराजितान् । मनःप्रसादान् प्रासादान् स जैनेन्द्रानचीकरत् ।।२२० ।। सल्लक्षणानि हृद्यानि तेषु बिम्बानि च न्यधात् । शुश्राव शुद्धसिद्धान्तान् गुरुभ्यश्च स्वलेखितान् ।।२२१।। चतुरन्तभवोच्छित्तिनिमित्तममितैर्धनैः । यथार्हमर्शयामास सङ्घमेष चतुर्विधम् ।।२२२।। विदधे चार्थसामर्थ्यरुपष्टम्भं सधर्मणाम् । दौर्गत्यजलधेर्दीनाननाथानुद्दधार च ।।२२३।। रथयात्रादिभिः प्रत्यनीकनिर्दलनैरपि । उन्नतिं विदधे जैनशासने शुद्धवासनः ।।२२४ ।। धर्मकर्मसु निर्मायः प्रावर्त्तत तथा क्रमात् । उपमानपदं जज्ञे यथाऽसौ धर्मचारिषु ।।२२५ ।। त्रिवर्गसुभगं सौख्यं भवोद्भवमखण्डितम् । भुञ्जानस्यास्य भूयांसि वर्षाणि व्यतिचक्रमुः ।।२२६।। कामरूपाधिपं जेतुमन्येयुः सपरिच्छदः । विचारधवलक्षोणिपालेन प्रेरितो ययौ ।।२२७।। अनम्रात्रमयन् नम्राननुगृह्णन् पदे पदे । शत्रुमित्रभयप्रीतिप्रदः स प्राप तद्भवम् ।।२२८ ।। अमन्यमानं सामादिप्रयोगत्रयमुद्धतम् । दृढदण्डः स तं दण्डसाध्यमेव ह्यमन्यत ।।२२९।। त्रुट्यत्कुलाचलक्षोणिसन्धिबन्धान्यथोचकैः । रणतूर्याण्यवाद्यन्त सैन्ययोरुभयोरपि ।।२३०।। तुरङ्गमत्तमातङ्गशताङ्गसुभटास्तयोः । अनुरूपैः परैः सार्द्धमयुद्ध्यन्त मदोद्धराः ।।२३१ ।। ववर्ष शतधाराभिव्योम धूलीमलीमसम् । प्रावर्त्तन्त पुनश्चित्रं क्षितौ क्षितजसिन्धवः ।।२३२।। विपक्षे सम्मुखे गाढप्रहारत्रुटितायुधाः । अभ्यस्तं बह्वमन्यन्त नियुद्धमपि सैनिकाः ।।२३३।। भौतिकान् भूतले वीराः कायानुत्सृज्य नश्वरान् । दिव्यैस्तेजोमयैरङ्ग-रालिलिङ्गः सुराङ्गनाः ।।२३४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org