Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 406
________________ हितोपदेशः । गाथा-३८०, ३८१ - उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे दशमं कृतघ्नत्वपरिहारप्रतिद्वारम् ।। ३६१ इत्याह - स्वपरयोः कषायहेतुरिति । इयमत्र भावना-किल स्वगुणाभिमानेन नियतमात्मस्तुतिमसुमन्त: प्रकटयन्तीति स्फुटमस्ति मानोदयः । तां च व्याजेन व्यञ्जयतामुपनतैव निकृतिः । तद्व्यपदेशेन च यस्य निन्दामुदीरयति, तस्य ध्रुवं क्रोधादय इति स्वपरयोः सम्परायहेतुत्वेन कुगतिगममूलबीजमेवेयं परनिन्दा । मिथः कषायोदीरणं च निषिद्धमेव पूर्वर्षिभिस्तथा चाहुः - तं वत्थु मुत्तव्वं जं पइ उप्पजई कसायग्गी । तं वत्थु घेतव्वं जत्थोवसमो कसायाणाम् ।।१।। [ ] इति सर्वथाऽपास्यैव परनिन्दा ।।३७९ ।। एवमात्मोत्कर्षकलुषितान्तःकरणानां दोषमुद्भाव्य तन्निवृत्तिपरानुपस्तौति - धन्ना विनायजहुत्ततत्त - परिचत्तअत्तउक्करिसा । पसमामयरससित्ता हवंति सुहिणो भवदुगे वि ।।३८०।। धन्याः केचन किल जात्यादिमदस्थानानुगतोऽयमात्मोत्कर्षः स च विवेकविकलैविधीयमानः प्रतिभवं प्रातिलोम्येन पर्यवस्यतीत्येवंरूपविज्ञातयथोक्ततत्त्वेन परित्यक्तात्मोत्कर्षास्त एव प्रशमामृतसेकानिर्वाणकषायाग्नित्वेन शीतीभूतस्वान्तःवृत्तयो भवद्वयेऽपि भगवान् बाहुबलिरिव शाश्वतसुखसर्वस्वभाजनं भवन्तीति परित्याज्य एवात्मोत्कर्षः । यतः - अनयेनेव राज्यश्री: कुसङ्गेन कुलाङ्गना । चित्रशालेव धूमेन प्रमादेनावधारणा ।।१।। निसङ्गन्तेव लोभेन भावशुद्धिर्मनोभुवा । निर्मलापि गुणश्रेणिरात्मोत्कर्षेण दूष्यते ।।२।। इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तर्वर्तिनी उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे नवममात्मोत्कर्षपरिहारप्रतिद्वारं समाप्तमिति ।। भद्रम् ।।३८० ।। श्रीः ।। व्याख्यातमात्मोत्कर्षपरित्यागद्वारमधुना कृतघ्त्वमुन्मोचियितुमुच्यते - निरहंकारो वि नरो न रोवए ताव गुणिसु अप्पाणं । जाव समुत्रइहेउं कयन्नुयत्तं न पयडेइ ।।३८१।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534