Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 444
________________ हितोपदेशः । गाथा- ४२९ - द्वितीयगुणव्रतातिचाराः ।। 'अस्यातिचारा नाह सच्चित्तं' पडिबद्धं' अपउल - दुप्पउल - तुच्छभक्खयं । भोयणओ अइयारा, वज्जेयव्वा इमे पंच ।।४२९ ।। गाथा- ४२९ 1. तुला - उभयरूपेऽप्यत्रातिचारानाह - सचित्तं पडिबद्धं, अपउलदुप्पउलतुच्छभक्खणयं । वज्जइ कम्मयओ वि हु, एत्थं इंगालकम्माई । (सचित्तं प्रतिबद्धमपक्कदुष्पक्वतुच्छभक्षणम् । वर्जयति कर्मतोऽपि चात्राङ्गारकर्मादि ।।) " सच्चित्तं " गाहा व्याख्या श्रावकेण हि भोजनतः किल उत्सर्गतो निरवद्याहारभोजिना भाव्यम्; कर्मतश्च प्रायो निरवद्यकर्मानुष्ठानेन भवितव्यम् । अतस्तदपेक्षया यथासंभवममी अतिचारा दृश्याः, तत्र च भोजनतस्तावदाह‘सच्चित्तम्' इत्यादि । ‘सच्चित्तं' कन्दादि, इह च सर्वत्र निवृत्तिविषयीकृतप्रवृत्तावप्यतिचाराभिधानं व्रतसापेक्षप्रवृत्तानाभोगादिनिबन्धप्रवृत्त्या दृश्यम्, अन्यथा भङ्ग एव स्यात् । तथा तन्निवृत्तिविषयीकृतं सचित्तं वर्जयतीति योगः १ । प्रतिबद्धमिति सचित्तप्रतिबद्धं वृक्षस्थगोन्दादि पक्कफलादि वा २ । 'अपउलिअ (अपउल ) ' इति 'अपक्कं' कणिकादि संभवत्सचित्तावयम् ३ । 'दुप्पउलिअ (दुप्पउल)' इति 'दुष्पक्कं' अर्धस्विन्नप्रायं 'यवावपूलकादि ४ । तुच्छं यत्र बहुनाऽपि भक्षितेन न किञ्चित् तथाविधमाहारकार्यम्, संभवदवद्यं वाऽ निष्पन्नमुद्गफलादि ५ । भक्षणशब्दः प्रत्येकमभिसंबध्यते, सचित्तभक्षणमित्यादि । 'वर्जयति' परिहरते 'कर्मतोऽपि च' कर्माश्रित्य पुनः 'अत्र' द्वितीयगुणव्रतेऽङ्गारकर्मादि वर्जयतीति योगः । कर्मतो हि द्वितीयगुणव्रते पञ्चदशातिचारा भवन्ति । तदुक्तम् - "इंगाली १ वण २ साडी ३ भाडी ४ फोडीसु ५ वज्जए कम्मं । वाणिज्जं चेव य दंत १ लक्ख २ रस ३ केस ४ विसविस ५ । । १ । । एवं खु जंतपीलणकम्मं १ निल्लंछणं २ च दवदाणं ३ सरदहतलायसोसं ४ असईपोसं च वज्जेज्जा” ।।२।। - [ श्राद्धप्रति गा. २१-२२] - Jain Education International 2010_02 ३९९ श्रा. ध. वि. प्र. गा. ९२ ।। भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम् - - "इंगालकम्मं ति इंगाले डहिउं विक्किणइ, तत्थ छण्हं कायाण वहो, तं न कप्पइ । वणकम्मं जो वणं किणइ, पच्छा रुक्खे छिंदिउं मोल्लेण जीवइ, एवं पत्तगाइ पडिसिद्धा होंति । सागडिकम्मं सागडिअत्तणेण जीवइ, तत्थ बंधवहाइ दोसा । भाडीकम्मं सरणं भंडोवक्खरेणं भाडएणं वहइ, परायगं न कप्पइ, अण्णेस्सि वा सगडं बलद्दे अ देइ, एवमाइ काउं न कप्पइ । फोडीकम्मं उडत्तणं हलेण वा भूमीए फोडणं । दंतवाणिज्जं पुव्विं चेव पुलिंदाणं मुलं देइ, दंते देज्जाह त्ति, पच्छा पुलिंदा हत्थिं घाएंति, अचिरा सो वाणिअओ एइ त्ति काउं, एवं कम्मगराणं संखमुलं दे, पुव्वाणिअं किणइ । लक्खवाणिज्जं लक्ख-वाणिज्जे वि एए चेव दोसा, तत्थ किमिआ होंति । रसवाणिज्जं कल्लवालत्तणं, तत्थ सुराइ अणेगे दोसा मारणआक्कोसवहाइ जम्हा तम्हा न कप्पइ । केसवाणिज्जं दासीओ गहाय अण्णत्थ विक्किणइ जत्थ अग्घंति, एत्थ वि अणेगे दोसा परवसत्तादओ । विसवाणिज्जं विसविक्कओ सो न कप्पर, ते बहूण जीवाण विराहणा । जंतपीलणकम्मं तेल्लिअजंतं उच्छुजंतं च तक्कमाई य न कप्पइ । निलंछणकम्मं 1. यवावपूलकादि - यव- जव, अवपूलक- तुच्छधान्य इति भाषायाम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534