________________
हितोपदेशः । गाथा- ४२९ - द्वितीयगुणव्रतातिचाराः ।।
'अस्यातिचारा नाह
सच्चित्तं' पडिबद्धं' अपउल - दुप्पउल - तुच्छभक्खयं । भोयणओ अइयारा, वज्जेयव्वा इमे पंच ।।४२९ ।।
गाथा- ४२९ 1. तुला - उभयरूपेऽप्यत्रातिचारानाह -
सचित्तं पडिबद्धं, अपउलदुप्पउलतुच्छभक्खणयं । वज्जइ कम्मयओ वि हु, एत्थं इंगालकम्माई ।
(सचित्तं प्रतिबद्धमपक्कदुष्पक्वतुच्छभक्षणम् । वर्जयति कर्मतोऽपि चात्राङ्गारकर्मादि ।।)
" सच्चित्तं " गाहा व्याख्या श्रावकेण हि भोजनतः किल उत्सर्गतो निरवद्याहारभोजिना भाव्यम्; कर्मतश्च प्रायो निरवद्यकर्मानुष्ठानेन भवितव्यम् । अतस्तदपेक्षया यथासंभवममी अतिचारा दृश्याः, तत्र च भोजनतस्तावदाह‘सच्चित्तम्' इत्यादि । ‘सच्चित्तं' कन्दादि, इह च सर्वत्र निवृत्तिविषयीकृतप्रवृत्तावप्यतिचाराभिधानं व्रतसापेक्षप्रवृत्तानाभोगादिनिबन्धप्रवृत्त्या दृश्यम्, अन्यथा भङ्ग एव स्यात् । तथा तन्निवृत्तिविषयीकृतं सचित्तं वर्जयतीति योगः १ । प्रतिबद्धमिति सचित्तप्रतिबद्धं वृक्षस्थगोन्दादि पक्कफलादि वा २ । 'अपउलिअ (अपउल ) ' इति 'अपक्कं' कणिकादि संभवत्सचित्तावयम् ३ । 'दुप्पउलिअ (दुप्पउल)' इति 'दुष्पक्कं' अर्धस्विन्नप्रायं 'यवावपूलकादि ४ । तुच्छं यत्र बहुनाऽपि भक्षितेन न किञ्चित् तथाविधमाहारकार्यम्, संभवदवद्यं वाऽ निष्पन्नमुद्गफलादि ५ । भक्षणशब्दः प्रत्येकमभिसंबध्यते, सचित्तभक्षणमित्यादि । 'वर्जयति' परिहरते 'कर्मतोऽपि च' कर्माश्रित्य पुनः 'अत्र' द्वितीयगुणव्रतेऽङ्गारकर्मादि वर्जयतीति योगः । कर्मतो हि द्वितीयगुणव्रते पञ्चदशातिचारा भवन्ति । तदुक्तम् - "इंगाली १ वण २ साडी ३ भाडी ४ फोडीसु ५ वज्जए कम्मं । वाणिज्जं चेव य दंत १ लक्ख २ रस ३ केस ४ विसविस ५ । । १ । । एवं खु जंतपीलणकम्मं १ निल्लंछणं २ च दवदाणं ३ सरदहतलायसोसं ४ असईपोसं च वज्जेज्जा” ।।२।। - [ श्राद्धप्रति गा. २१-२२]
-
Jain Education International 2010_02
३९९
श्रा. ध. वि. प्र. गा. ९२ ।।
भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम् -
-
"इंगालकम्मं ति इंगाले डहिउं विक्किणइ, तत्थ छण्हं कायाण वहो, तं न कप्पइ । वणकम्मं जो वणं किणइ, पच्छा रुक्खे छिंदिउं मोल्लेण जीवइ, एवं पत्तगाइ पडिसिद्धा होंति । सागडिकम्मं सागडिअत्तणेण जीवइ, तत्थ बंधवहाइ दोसा । भाडीकम्मं सरणं भंडोवक्खरेणं भाडएणं वहइ, परायगं न कप्पइ, अण्णेस्सि वा सगडं बलद्दे अ देइ, एवमाइ काउं न कप्पइ । फोडीकम्मं उडत्तणं हलेण वा भूमीए फोडणं । दंतवाणिज्जं पुव्विं चेव पुलिंदाणं मुलं देइ, दंते देज्जाह त्ति, पच्छा पुलिंदा हत्थिं घाएंति, अचिरा सो वाणिअओ एइ त्ति काउं, एवं कम्मगराणं संखमुलं दे, पुव्वाणिअं किणइ । लक्खवाणिज्जं लक्ख-वाणिज्जे वि एए चेव दोसा, तत्थ किमिआ होंति । रसवाणिज्जं कल्लवालत्तणं, तत्थ सुराइ अणेगे दोसा मारणआक्कोसवहाइ जम्हा तम्हा न कप्पइ । केसवाणिज्जं दासीओ गहाय अण्णत्थ विक्किणइ जत्थ अग्घंति, एत्थ वि अणेगे दोसा परवसत्तादओ । विसवाणिज्जं विसविक्कओ सो न कप्पर, ते बहूण जीवाण विराहणा । जंतपीलणकम्मं तेल्लिअजंतं उच्छुजंतं च तक्कमाई य न कप्पइ । निलंछणकम्मं
1. यवावपूलकादि - यव- जव, अवपूलक- तुच्छधान्य इति भाषायाम् ।
For Private & Personal Use Only
www.jainelibrary.org