Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३८४
हितोपदेशः । गाथा-४१६ - द्वितीयाणुव्रतस्वरूपम् ।।
अत्र पूर्वगाथातस्तीव्रकषाय इत्यनुवर्त्तते । अतस्तीव्रकषायः सन् प्रतिपन्नप्राणिवधविरतिहमेधी द्विपदचतुष्पदादीनामेतानि न करोति । कानीत्याह-वधं यष्टिमुष्ट्यादिभिस्ताडनं क्रोधान्न करोति । पुत्रादीनां गोमहिष्यादीनां शिक्षानिमित्तं भयग्राहणाय वाऽद्विष्टिहृदयः करोत्येव । व्यतिरेके त प्रथमोऽतिचारः । बन्धं रज्ज्वादिभिस्तमपि कषायाविष्टो न विधत्ते । विनयग्राहणाय तु करोत्येव । अन्यथा द्वितीयोऽतिचारः । छवि: शरीरं त्वग्वा, तस्याः छेदो द्वैधीकरणम् । तदपि कषायोदयान्न करोति । पादवल्मीकाद्युपशमनिमित्तं तु प्रियापत्यादेरपि स विधीयत एव । इतरथा तु तृतीयोऽतिचारः । अधिकस्योद्वोढुमशक्यस्य भारस्यारोपणं द्विपदचतुष्पदादेः स्कन्धे पृष्ठे शिरसि वा, तदपि लोभकषायाविष्ट: कुर्वन्नतिचरत्येव प्रथमाणुव्रतमिति चतुर्थोऽतिचारः । भक्तपानव्यवच्छेदमपि सम्परायोदयात् तेषां स न विधत्ते । रसज्वराद्युपशमनिमित्तं त्वन्नपानादिरोधः पुत्रादेरपि विधीयत एव । मत्सराञ्च विदधानस्य पञ्चमोऽतिचारः । अत एतान् पञ्चाप्यतीचारान् व्रतमालिन्यहेतून् प्राणिवधाद् विरत: श्रमणोपासकः परिवर्जयेदिति ।।४१५ ।। द्वितीयमणुव्रतमाह -
अलियं पंचविगप्पं कन्ना-गो-भूमि-नासहरणेसु ।
कूडगसक्खिजंमि' य इह अइयारे इमे चयसु ।।४१६।। दासी वा चोरो वा पुत्तो वाऽणपढंतगाइ जइ बझंति तो सविक्कमाणि बंधिअव्वाणि रक्खिअव्वाणि य, जहा अग्गिभयाइसु न विणस्संति । ताणि किर दुपयचउप्पयाणि सावगेण गिव्हिअव्वाण जाणि अबद्धाणि चेव अच्छंति । वहो वि तह चेव । वधो नाम साडणा अणट्ठाए निरवेक्खो निद्दयं तालेइ । सावेक्खो पुण पुव्वामेव भीअपरिसेण होअव्वं । जइ न करेजा तो मम्मं मोत्तूण ताहे लयाए दोरेण वा एक वा दोण्णि वा वारे । छविच्छेओ अणट्ठाए तहेव । निरवेक्खो हत्थपायकण्णनक्काइ निद्दओ छिंदइ । सावेक्खो गंडं वा अरसं वा छिंदेज्जा वा डहेज्ज वा । अइभारो न आरोएअव्वो । पुलिं चेव जा वाहणाए जीविआ सा मोत्तव्वा । न होज्जा अण्णा जीविआ ताहे दुपयं जं सयं उक्खिवइ ओआरेइ वा भारं एवं वहाविज्जइ । बइलाणं जहासाभाविआओ वि भाराओ ऊणओ कीरइ, हलसगडेसु वि वेलाए चेव मुअइ । आसहत्थीसु वि एसेव विही । भत्तपाणवोच्छेओ न कस्स वि कायव्वो, तिक्खछुहो मा मरेज्जा । तहेव अणट्ठाए दोसा परिहरेज्जा । सावेक्खो पुण रोगनिमित्तं वा वायाए वा भणेज्जा, अज्ज ते न देमि त्ति । संतिनिमित्तं वा उववासं कारवेज्जा । सव्वत्थ वि जयणा, जहा थूलगपाणाइवायस्स अइयारो न हवइ तहा पयइअव्वं । इति गाथार्थः ।।
- श्रा. ध. वि. प्र. गा. ८० वृत्तौ ।। बन्ध-वधछविच्छेदाऽतिभारारोपणाऽन्नपाननिरोधाः तत्त्वा. सू. ७/२० ।। धर्म वि. अ. ३ सू. २३ ।। वह१ बंधर छविच्छेए३ अइभारे ४ भत्तपाणवुच्छेए५ । पढमवयस्सऽइआरे, पडिक्कमे देसि सव्वं ।। - श्रा. प्र. वृ. गा. १० ।।
गाथा-४१६ 1. तुला - उक्तं सातिचारं प्रथमाणुव्रतम्, सांप्रतं द्वितीयमुच्यते -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534