________________
३८४
हितोपदेशः । गाथा-४१६ - द्वितीयाणुव्रतस्वरूपम् ।।
अत्र पूर्वगाथातस्तीव्रकषाय इत्यनुवर्त्तते । अतस्तीव्रकषायः सन् प्रतिपन्नप्राणिवधविरतिहमेधी द्विपदचतुष्पदादीनामेतानि न करोति । कानीत्याह-वधं यष्टिमुष्ट्यादिभिस्ताडनं क्रोधान्न करोति । पुत्रादीनां गोमहिष्यादीनां शिक्षानिमित्तं भयग्राहणाय वाऽद्विष्टिहृदयः करोत्येव । व्यतिरेके त प्रथमोऽतिचारः । बन्धं रज्ज्वादिभिस्तमपि कषायाविष्टो न विधत्ते । विनयग्राहणाय तु करोत्येव । अन्यथा द्वितीयोऽतिचारः । छवि: शरीरं त्वग्वा, तस्याः छेदो द्वैधीकरणम् । तदपि कषायोदयान्न करोति । पादवल्मीकाद्युपशमनिमित्तं तु प्रियापत्यादेरपि स विधीयत एव । इतरथा तु तृतीयोऽतिचारः । अधिकस्योद्वोढुमशक्यस्य भारस्यारोपणं द्विपदचतुष्पदादेः स्कन्धे पृष्ठे शिरसि वा, तदपि लोभकषायाविष्ट: कुर्वन्नतिचरत्येव प्रथमाणुव्रतमिति चतुर्थोऽतिचारः । भक्तपानव्यवच्छेदमपि सम्परायोदयात् तेषां स न विधत्ते । रसज्वराद्युपशमनिमित्तं त्वन्नपानादिरोधः पुत्रादेरपि विधीयत एव । मत्सराञ्च विदधानस्य पञ्चमोऽतिचारः । अत एतान् पञ्चाप्यतीचारान् व्रतमालिन्यहेतून् प्राणिवधाद् विरत: श्रमणोपासकः परिवर्जयेदिति ।।४१५ ।। द्वितीयमणुव्रतमाह -
अलियं पंचविगप्पं कन्ना-गो-भूमि-नासहरणेसु ।
कूडगसक्खिजंमि' य इह अइयारे इमे चयसु ।।४१६।। दासी वा चोरो वा पुत्तो वाऽणपढंतगाइ जइ बझंति तो सविक्कमाणि बंधिअव्वाणि रक्खिअव्वाणि य, जहा अग्गिभयाइसु न विणस्संति । ताणि किर दुपयचउप्पयाणि सावगेण गिव्हिअव्वाण जाणि अबद्धाणि चेव अच्छंति । वहो वि तह चेव । वधो नाम साडणा अणट्ठाए निरवेक्खो निद्दयं तालेइ । सावेक्खो पुण पुव्वामेव भीअपरिसेण होअव्वं । जइ न करेजा तो मम्मं मोत्तूण ताहे लयाए दोरेण वा एक वा दोण्णि वा वारे । छविच्छेओ अणट्ठाए तहेव । निरवेक्खो हत्थपायकण्णनक्काइ निद्दओ छिंदइ । सावेक्खो गंडं वा अरसं वा छिंदेज्जा वा डहेज्ज वा । अइभारो न आरोएअव्वो । पुलिं चेव जा वाहणाए जीविआ सा मोत्तव्वा । न होज्जा अण्णा जीविआ ताहे दुपयं जं सयं उक्खिवइ ओआरेइ वा भारं एवं वहाविज्जइ । बइलाणं जहासाभाविआओ वि भाराओ ऊणओ कीरइ, हलसगडेसु वि वेलाए चेव मुअइ । आसहत्थीसु वि एसेव विही । भत्तपाणवोच्छेओ न कस्स वि कायव्वो, तिक्खछुहो मा मरेज्जा । तहेव अणट्ठाए दोसा परिहरेज्जा । सावेक्खो पुण रोगनिमित्तं वा वायाए वा भणेज्जा, अज्ज ते न देमि त्ति । संतिनिमित्तं वा उववासं कारवेज्जा । सव्वत्थ वि जयणा, जहा थूलगपाणाइवायस्स अइयारो न हवइ तहा पयइअव्वं । इति गाथार्थः ।।
- श्रा. ध. वि. प्र. गा. ८० वृत्तौ ।। बन्ध-वधछविच्छेदाऽतिभारारोपणाऽन्नपाननिरोधाः तत्त्वा. सू. ७/२० ।। धर्म वि. अ. ३ सू. २३ ।। वह१ बंधर छविच्छेए३ अइभारे ४ भत्तपाणवुच्छेए५ । पढमवयस्सऽइआरे, पडिक्कमे देसि सव्वं ।। - श्रा. प्र. वृ. गा. १० ।।
गाथा-४१६ 1. तुला - उक्तं सातिचारं प्रथमाणुव्रतम्, सांप्रतं द्वितीयमुच्यते -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org