Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 439
________________ हितोपदेशः । गाथा-४२६ - प्रथमगुणव्रतातिचाराः ।। ऊर्ध्वाधस्तिर्यक्क्षणासु दिक्षु दशस्वपि यचातुर्म्मासादिकालमानेन गमनपरिमाणकरणं तदिह प्रथमं गुणव्रतमभिधीयते । । ४२५ ।। 'अस्यातिचारानाह - ३९४ वज्र इच्छाइक्कममुडाहोतिरियदिसिपमाणगयं २३ 1 तह चेव खित्तवुद्धिं कहिंचि सइअंतरद्धं च ।।४२६।। अत्रास्मिन् व्रते ऊर्ध्वाधस्तिर्यगुरूपाणां दिशां यदात्तप्रमाणं तद् गतमतिक्रमं सहसाकाराति - श्रा. ध. वि. गा. ८९ वृत्तौ ।। गुणकरमित्यर्थः भवति विज्ञेयं प्रथममिति गम्यते । इति गाथार्थः ।। तिचाह गाथा- ४२६ 1. तुला - वज्जइ उड्डाइक्कममाणयणप्पेसणोभयविसुद्धं । तह चेव खेत्तवुद्धिं, कहिंचि सइअंतरद्धं च ।। - श्रा. ध. वि. प्र. गा. ९० ।। (वर्जयति ऊर्ध्वादिक्रममानयनप्रेषणोभयविशुद्धम् । तथैव क्षेत्रवृद्धि, कथञ्चित्स्मृत्यन्तर्धानं च ।। " वज्जइ" गाहा व्याख्या 'वर्जयति' परिहरते 'ऊर्ध्वादिक्रमम्' इति, ऊर्ध्वादिषु दिक्षु क्रमः क्रमणं विवक्षितक्षेत्रात्परत इति गम्यते, अतिक्रमो वा क्रमोऽभिप्रेतः तम् ३ । अनेन त्रयोऽतिचाराः प्रतिपादिताः । तद्यथा - " उड्डदिसिपमाणाइक्कमे १, अहोदिसिपमाणाइक्कमे २, तिरि अदिसिपमाणाइक्कमे ३ ।" एवं चोर्ध्वादिदिगतिक्रमं द्विविधं त्रिविधेन ग्रहणे 'आनयनप्रेषणोभयविशुद्धं' वर्जयति, तत्र आनयनं परेण विवक्षितक्षेत्रात्परतः स्थितस्य, प्रेषणं ततः परेण नयनम्, उभयम्-उक्तद्वयमप्येकदैव तैः विशुद्धं निर्दोषम् ४ । ' तथैव' तेनैव प्रकारेण 'क्षेत्रवृद्धिं' पूर्वादिदिक्परिमाणस्य दक्षिणादिदिशि प्रक्षेपलक्षणां वर्जयतीत्यनुवर्तते । 'कथञ्चित्' केन प्रकारेण ‘स्मृत्यन्तर्धानं च स्मृतेः गमनपरिमाणयोजनादिसङ्ख्योपयोगस्यान्तर्धानं - तिरोधानं भ्रंशनमित्यर्थः ५ । स्मृतिमूलं हि नियमानुष्ठानम्, तद्भ्रंशे हि नियमत एव तद्भ्रंश इत्यतिचारता । इति गाथार्थः । तत्र वृद्धसंप्रदायः - उड्डुं जं पमाणं गहिअं तस्स उवरिं पव्वयसिहरे रुक्खे वा मक्कडो पक्खी वा सावयस्स वत्थं आभरणं वा गिण्हिउं पमाणाइरेगं भूमिं वच्चेज्जा तत्थ से न कप्पइ गंतुं, जाहे तं पडिअं अण्णेण वा आणिअ ताहे कप्पइ, एअं पुण अट्ठावयउज्जेतासु हवेज्जा । एवं अहे कूविआइसु विभासा । तिरिअं जं पमाणं गहिअं तं तिविहेण वि करणेण नाइक्कमिअव्वं । खेत्तवुड्ढी न कायव्वा, कहं ? सो पुव्वेणं भंडं गहाय गओ जाव तं परिमाणं, तओ परेणं भंडं अग्घइ त्ति काउं अवरेण जाणि जोअणाणि ताणि पुव्वदिसाए न छुभेज्जा । सिअ वोलीणो होज्जा निअत्तिअव्वं ति, जाणिए वा ण गंतव्वं । अण्णो न विसज्जिअव्वो । अणाणाए कोई गओ होज्जा जं विसुमरिअखेत्तगएण लद्धं अणाणा ति गएण वा तं न गेण्हेज्ज" [ ] त्ति ।। - श्रा. ध. वि. प्र. गा. ९० वृत्तौ ।। धर्म. बि. अ. ३/२८ ।। ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ।। तत्त्वा. सू. ७/२५ ।। गमणस्स य परिमाणे, दिसासु उड्डुं अहे अ तिरिअं च । वुड्ढि सइ अंतरद्धा, पढमंमि गुणव्वए निंदे । श्री. प्र. वृ. गा. १९ ।। Jain Education International 2010_02 - - For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534