________________
हितोपदेशः । गाथा-४२६ -
प्रथमगुणव्रतातिचाराः ।।
ऊर्ध्वाधस्तिर्यक्क्षणासु दिक्षु दशस्वपि यचातुर्म्मासादिकालमानेन गमनपरिमाणकरणं तदिह प्रथमं गुणव्रतमभिधीयते । । ४२५ ।।
'अस्यातिचारानाह -
३९४
वज्र इच्छाइक्कममुडाहोतिरियदिसिपमाणगयं २३ 1 तह चेव खित्तवुद्धिं कहिंचि सइअंतरद्धं च ।।४२६।।
अत्रास्मिन् व्रते ऊर्ध्वाधस्तिर्यगुरूपाणां दिशां यदात्तप्रमाणं तद् गतमतिक्रमं सहसाकाराति
- श्रा. ध. वि. गा. ८९ वृत्तौ ।।
गुणकरमित्यर्थः भवति विज्ञेयं प्रथममिति गम्यते । इति गाथार्थः ।। तिचाह
गाथा- ४२६ 1. तुला -
वज्जइ उड्डाइक्कममाणयणप्पेसणोभयविसुद्धं । तह चेव खेत्तवुद्धिं, कहिंचि सइअंतरद्धं च ।।
- श्रा. ध. वि. प्र. गा. ९० ।।
(वर्जयति ऊर्ध्वादिक्रममानयनप्रेषणोभयविशुद्धम् । तथैव क्षेत्रवृद्धि, कथञ्चित्स्मृत्यन्तर्धानं च ।। " वज्जइ" गाहा व्याख्या 'वर्जयति' परिहरते 'ऊर्ध्वादिक्रमम्' इति, ऊर्ध्वादिषु दिक्षु क्रमः क्रमणं विवक्षितक्षेत्रात्परत इति गम्यते, अतिक्रमो वा क्रमोऽभिप्रेतः तम् ३ । अनेन त्रयोऽतिचाराः प्रतिपादिताः । तद्यथा - " उड्डदिसिपमाणाइक्कमे १, अहोदिसिपमाणाइक्कमे २, तिरि अदिसिपमाणाइक्कमे ३ ।" एवं चोर्ध्वादिदिगतिक्रमं द्विविधं त्रिविधेन ग्रहणे 'आनयनप्रेषणोभयविशुद्धं' वर्जयति, तत्र आनयनं परेण विवक्षितक्षेत्रात्परतः स्थितस्य, प्रेषणं ततः परेण नयनम्, उभयम्-उक्तद्वयमप्येकदैव तैः विशुद्धं निर्दोषम् ४ । ' तथैव' तेनैव प्रकारेण 'क्षेत्रवृद्धिं' पूर्वादिदिक्परिमाणस्य दक्षिणादिदिशि प्रक्षेपलक्षणां वर्जयतीत्यनुवर्तते । 'कथञ्चित्' केन प्रकारेण ‘स्मृत्यन्तर्धानं च स्मृतेः गमनपरिमाणयोजनादिसङ्ख्योपयोगस्यान्तर्धानं - तिरोधानं भ्रंशनमित्यर्थः ५ । स्मृतिमूलं हि नियमानुष्ठानम्, तद्भ्रंशे हि नियमत एव तद्भ्रंश इत्यतिचारता । इति गाथार्थः ।
तत्र वृद्धसंप्रदायः - उड्डुं जं पमाणं गहिअं तस्स उवरिं पव्वयसिहरे रुक्खे वा मक्कडो पक्खी वा सावयस्स वत्थं आभरणं वा गिण्हिउं पमाणाइरेगं भूमिं वच्चेज्जा तत्थ से न कप्पइ गंतुं, जाहे तं पडिअं अण्णेण वा आणिअ ताहे कप्पइ, एअं पुण अट्ठावयउज्जेतासु हवेज्जा । एवं अहे कूविआइसु विभासा । तिरिअं जं पमाणं गहिअं तं तिविहेण वि करणेण नाइक्कमिअव्वं । खेत्तवुड्ढी न कायव्वा, कहं ? सो पुव्वेणं भंडं गहाय गओ जाव तं परिमाणं, तओ परेणं भंडं अग्घइ त्ति काउं अवरेण जाणि जोअणाणि ताणि पुव्वदिसाए न छुभेज्जा । सिअ वोलीणो होज्जा निअत्तिअव्वं ति, जाणिए वा ण गंतव्वं । अण्णो न विसज्जिअव्वो । अणाणाए कोई गओ होज्जा जं विसुमरिअखेत्तगएण लद्धं अणाणा ति गएण वा तं न गेण्हेज्ज" [ ] त्ति ।। - श्रा. ध. वि. प्र. गा. ९० वृत्तौ ।। धर्म. बि. अ. ३/२८ ।।
ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ।। तत्त्वा. सू. ७/२५ ।।
गमणस्स य परिमाणे, दिसासु उड्डुं अहे अ तिरिअं च । वुड्ढि सइ अंतरद्धा, पढमंमि गुणव्वए निंदे ।
श्री. प्र. वृ. गा. १९ ।।
Jain Education International 2010_02
-
-
For Private & Personal Use Only
-
www.jainelibrary.org