________________
हितोपदेशः । गाथा-३८०, ३८१ - उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे दशमं कृतघ्नत्वपरिहारप्रतिद्वारम् ।। ३६१
इत्याह - स्वपरयोः कषायहेतुरिति । इयमत्र भावना-किल स्वगुणाभिमानेन नियतमात्मस्तुतिमसुमन्त: प्रकटयन्तीति स्फुटमस्ति मानोदयः । तां च व्याजेन व्यञ्जयतामुपनतैव निकृतिः । तद्व्यपदेशेन च यस्य निन्दामुदीरयति, तस्य ध्रुवं क्रोधादय इति स्वपरयोः सम्परायहेतुत्वेन कुगतिगममूलबीजमेवेयं परनिन्दा । मिथः कषायोदीरणं च निषिद्धमेव पूर्वर्षिभिस्तथा चाहुः -
तं वत्थु मुत्तव्वं जं पइ उप्पजई कसायग्गी ।
तं वत्थु घेतव्वं जत्थोवसमो कसायाणाम् ।।१।। [ ] इति सर्वथाऽपास्यैव परनिन्दा ।।३७९ ।। एवमात्मोत्कर्षकलुषितान्तःकरणानां दोषमुद्भाव्य तन्निवृत्तिपरानुपस्तौति -
धन्ना विनायजहुत्ततत्त - परिचत्तअत्तउक्करिसा ।
पसमामयरससित्ता हवंति सुहिणो भवदुगे वि ।।३८०।। धन्याः केचन किल जात्यादिमदस्थानानुगतोऽयमात्मोत्कर्षः स च विवेकविकलैविधीयमानः प्रतिभवं प्रातिलोम्येन पर्यवस्यतीत्येवंरूपविज्ञातयथोक्ततत्त्वेन परित्यक्तात्मोत्कर्षास्त एव प्रशमामृतसेकानिर्वाणकषायाग्नित्वेन शीतीभूतस्वान्तःवृत्तयो भवद्वयेऽपि भगवान् बाहुबलिरिव शाश्वतसुखसर्वस्वभाजनं भवन्तीति परित्याज्य एवात्मोत्कर्षः । यतः -
अनयेनेव राज्यश्री: कुसङ्गेन कुलाङ्गना । चित्रशालेव धूमेन प्रमादेनावधारणा ।।१।। निसङ्गन्तेव लोभेन भावशुद्धिर्मनोभुवा ।
निर्मलापि गुणश्रेणिरात्मोत्कर्षेण दूष्यते ।।२।। इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तर्वर्तिनी उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे नवममात्मोत्कर्षपरिहारप्रतिद्वारं समाप्तमिति ।। भद्रम् ।।३८० ।। श्रीः ।। व्याख्यातमात्मोत्कर्षपरित्यागद्वारमधुना कृतघ्त्वमुन्मोचियितुमुच्यते -
निरहंकारो वि नरो न रोवए ताव गुणिसु अप्पाणं । जाव समुत्रइहेउं कयन्नुयत्तं न पयडेइ ।।३८१।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org