Book Title: Hitopadesh
Author(s): Prabhanandsuri, Parmanandsuri, Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
हितोपदेशः । गाथा - ३५५, ३५६, ३५७ - धर्म्मविरुद्धं त्याज्यम् ।।
गुरुर्धर्माचार्य:, स्वामी वृत्तिदः, धार्मिकाः कामार्थयोर्गुणीभावेन केवलधर्म्मनिर्मितिरतयः, सुहृदो मित्राणि, स्वजनाः पितृमातृपक्षीयाः, युवत्योऽबलाः, विश्वस्ताः सर्वात्मनाप्यात्मनि धृताप्तत्वबुद्धयः । एतेषां वञ्चनेऽतिसन्धाने यः किलारम्भस्तदौपयिकचिन्तनमेतदपि लोकद्वयगर्हितत्वेन धर्म्मविरुद्धम् । तथा स्वस्मादन्ये परास्तेषां ऋद्धिः सत्कर्म्मानुकूल्येनोपनतासम्पत् तत्र मत्सरित्वमसहनत्वम् । तथा अत्युद्भटः कृत्याकृत्यविचारशून्यो यो लोभश्चतुर्थसम्परायस्तज्ज नितः क्षोभश्चेतसोऽस्वास्थ्यं तदपि प्रस्तुतविरुद्धम् । 'लोभमूलानि पापानि' इति वचनात्
।।३५४ ।। तथा
"
-
कयविक्कयाणि निचं कुलजणवयअणुचियाण वत्थूणं । मणसो य निद्दयत्तं खरकम्मे वावडत्तं च ।। ३५५ ।।
कुलदेशाचारानुचितानां वस्तूनां क्रयविक्रयावपि धर्म्मविरुद्धम्, तदाचरणेन धर्म्मनिन्दो - पपत्तेः । तथा मनसश्चेतसो निर्दयत्वमनार्द्रत्वम् । धर्म्माधिष्ठितमनसो हि प्रायः कृपाकोमलमतय एव भवन्ति । तथा खरकर्म्मस्वारक्षपदादिषु व्यापृतत्वमपि प्रस्तुतविरुद्धम् । निरन्तरमार्त्तरौद्रध्यानानुबन्धित्वात् तेषां व्यापाराणामिति ।। ३५५ ।। अत्र विधेयतामभिधत्ते
एयाइं धम्मतरुमूल - जलिरजालावलीसमाणाइं । मुत्तव्वाइं नरेहिं सासयसिवसुक्खकंखीहिं । । ३५६ ।।
३५३
एतानि पूर्वोदितानि विरुद्धानि शाश्वतशिवसुखकाङ्क्षिभिः पुम्भिः सुदूरं मोक्तव्यानि । किम् ? इत्यत आह यतो धर्म्म एव तरुर्धर्मतरुस्तस्य मूलं सम्यक्त्वादि । तत्रै ज्वलज्वालावलीसमानानि । किमुक्तं भवति ? यथा हि तरुर्मूलदेशे ज्वलज्वलनज्वालावलीढः प्रौढोऽप्यचिरेण विनश्यति, एवं धर्म्मद्रुमोऽप्यमीभिर्विरुद्धाचरणैरिति ।।३५६।।
अथ किमर्थमयमियानभियोगो धर्म्मविरुद्धत्यागायेति चेत्, तदाह
कुलरूवरिद्धिसामित्तणाइ पुरिसस्स जेणमुवणीयं ।
धम्मस्स तस्स जुज्जइ कह नाम विरुद्धमाचरिउं ।। ३५७ ।। तस्यैवंविधस्य धर्म्मस्य कृतज्ञानां कथं विरुद्धमाचरितुं युज्यते । येन किम् ? येन पुरुषस्यैतदेतदुपनीतम् । किं तद् ? इत्याह- कुलमुग्रभोगादिकम् । रूपं समचतुरस्रसंस्थानादि । ऋद्धयः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534