Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
प्रथमो लम्बः ।
सरेण त्र्यम्बकललाटाम्बकनिर्यदनलदग्धं रतिपतिममृतेनेव सिञ्चतीभिर्गरुत्मदुपलताटङ्कतरलरश्मिपलाशपेशलमुखकमलाभिरयुग्मशरसमरनासीर - भटान्विवेकजलधिमथनमन्दरान्मन्थरमधुरपरिस्पन्दानिन्दविरकालिकानुकारिणः कटाक्षान्विक्षिपन्तीभिर्मदनमहाराजधवलातपत्रबन्धुचन्दनतिलक - भासमानभालरेखाभिराननविनिहितनवनलिनसंदेहनिपतदलिकुलर्नालकुन्तलाभिरनादरनहनशिथिलकबरभिरनिरवकाशितपश्चाद्भागांभिर्वारवामन
नाभिर्विराजिता, राजपुरी नाम राजधानी ।
यस्यां च परितोभासमानभगवदर्हदालयलङ्घनभयादपहाय वि- हायसागतिमधः संचरमाण इव भवनमणिकुट्टिमेषु प्रतिमानिभेन विभाव्यते भानुमाली । यस्यां च नीरन्ध्रकालागुरुधूपतिमिरितायां वासरेऽप्यभिसारमनोरथाः फलन्ति पक्ष्मलदृशाम् । यत्र च नितम्बिनीव - दन चन्द्रमण्डलेषु न निवसति कदाचिदभ्यर्णकर्णपाशजनितनहनशङ्क इव कलङ्करूपः कुरङ्गः । यस्याश्च सालः परिखासलिलसिक्तमूलतया कुसुमितमित्र वहति मिलदुडुनिकरमनोहरं शिखरम् । यस्याश्च प्रतापविनतपरनरपतिकरदीकृतकरिकरटनिर्यदविरलमदजलजम्बालिताः प्रविश
दनेकराजन्यजनितमिथः संघट्टविघटितहारनिपतितमुक्ताफलशकलवालुकापूरैराश्यानतामनीयन्तादृष्टशिखरगोपुरद्वारभुवः । या च शिखरकलि - तमुक्ताफलमरीचिवीचिच्छलादपहसतीत्र धर्मधनजननिवासजनितगर्वदुर्विनीतदशवदनचरितकलङ्काम् लङ्काम् । यस्यां च भक्तिपरवशभव्यजनवदनविगलदविरलस्तव नकलकलमांसलैः प्रतिक्षणप्रहतपटहपटुरवपरिरम्भमेदुरैः पूर्यमाणा संख्यातशङ्खघोषपरिष्वङ्गकरालैर्धारालकाहलकलरसितमांसलीभवदारम्भैर्जूम्भमाणजन कोलाहलपल्लवितैरुल्लसद्वीणावेणुरणि
तरमणीयैराटितढक्काझल्लरीझंकारकृताहंकारैरभङ्गरकरणबन्धबन्धुरलास्य - लासिविलासिनीमणिभूषणशिञ्जितमञ्जुलै : किसलयितभरतमार्गमनोहारिसं

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184