Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
अष्टमो लम्बः ।
१२१
रिवासंविभक्तां मातरमत्यादरमभ्येत्य प्रणनाम ।
सा च नन्दनमुखेन्दुसंदर्शनेन सलिलनिधिरिवोद्वेलसंभ्रमा , प्रौढप्रेमान्धतया प्राप्तयौवनमप्यौरसमवरजं च सुचिरं परिरभ्य तत्परिरम्भणपर्यायपरमभेषजप्रयोगतस्तजननसमयत्यागेन तदभिवर्धनसौख्यवियोगेन तदीयहृदयरहितनिर्हेतुकदरहसिताम्रडितानन्दकरपांसुक्रीडानवलोकनेन च रूढमतिमात्रं पुत्रशोकहृच्छल्यं साकल्येन मुमोच । तदनु च निजसुतनिर्विशेषप्रतिपत्तिमुदितमित्रैः पुत्राभ्यां च केसरिणीव किशोरकैः परीता सा निषद्य सपरितोषममूनिरीक्ष्य ‘अङ्ग पुत्राः, चिरकाशितयुष्मदर्शनसुखोपलम्भदुर्ललितहृदयवृत्तिः पचेलिमसुकृतबलेन हेलया मे निष्पन्ना । अपि नामैवं जीवन्त्यामेव मयि निष्प्रत्यूहं निष्पद्येत निजराज्यप्रवेशवार्तयापि कदाचित्कर्णोत्सवः । स खलु महोत्साहेन महापुण्येन महापरिकरेण च साध्यः कथं देशेन कोशेन मौलेन पृष्ठबलेन च वा विधुरैर्युष्माभिः सुकरः स्यात् । अस्ति चेत्सुकृतमस्तु कदाचिदियममित्रनिबर्हणपुर:सरा पित्र्यपदावाप्तिः । तावदरातिप्रतारणप्रसजदात्मापायः सदाप्युपायप्रष्ठोद्यतैर्युष्माभिः परिहियताम् । परिपन्थिजनगृह्याः खलु निगृह्याः पुरंध्रयः पुमांसश्च । केचिदशने शयने पाने वसने च व्यसनकरं गरं मिश्रयित्वा व्यापादयितुं यतेरन्' इत्येवमत्यादरं व्याजहार । एवं निजविजयशंसि विजयावचः श्रुत्वा विजयासूनुः ‘अम्ब, नार्थेऽस्मिन्नत्यर्थ व्यसनमनुभूयताम् । भूयांसस्तव पुत्राः प्रत्येकमप्यमी प्रभवन्ति हत्त्वा राजघ्नमार स्वराज्यमन्यराज्यं च स्वसात्कर्तुम् । अतः कर्तव्यमतः परं त्वया निराकुलमवस्थानम् । कृतं निराकृतानामस्माकं कृते भुक्तपूर्वया दुर्वहव्यथया' इत्येवं सगर्व सानुतापं च प्रत्युदीर्य विचार्य च रहः स्वकार्यनिर्वहणप्रकारमवरजपद्ममुखप्रमुखपरिकरण समं मातरं मातुलस्य सम्राजः समनि प्रहित्य प्रसभं स्वयमपि राजपुरीं प्रति प्रतस्थे ।.....
11

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184