Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 156
________________ दशमो लम्बः । १४५ शेषमापेतुषां भर्त्सनमपि कृत्स्नसंमानं ताडनमपि सनीडप्रवेशनं निवारणमपि दर्शनद्वारकरणं दूरीकरणमप्यूरीकरणं गणयतां गोगणावस्कन्दिविपिनेचरविजयोपोद्धातमात्मापदानं शंसतां पुरौकसामुल्लोककोलाहलेन सकुतूहलमनाः कनत्कलधौतमयकालाञ्चीमुकुरचामरभृङ्गारतालवृन्तप्रभृतिपरिबर्हनिरन्तरितपर्यन्तः समन्तात्सेवमानसामन्तलोकसमभिधीयमानालोकशब्दः प्रशस्ततमे मुहूर्ते निवर्तिततदुपकार्याप्रदेशः प्रतिप्रदेशनिविष्टनिष्टप्तहाटकहटदष्टमङ्गलविराजितं राजपुर्याः सहजमिवालंकारमलंकृतमिव त्रिदिवं त्रिजगत्सार इति विश्रुतं श्रीजिनालयमभिषेकविधये विधानज्ञोऽयमास्तिकचूडामणिरधिकास्थयोपतस्थौ । तत्र च सत्वरपरिजनसंनिधाप्यमानै - कमणिमहः कबलितधवलातपत्रकिरीटहरिविष्टरैरष्टमङ्गलाद्यभिषेकोपकरणैश्च कराम्बतहरिति , हूयमानदहनदक्षिणावर्तार्चिश्छटादर्शनतृप्तपुरोधसि , विधीयमानविविधकार्यतात्पर्यसंचरमाणपञ्चजनपरस्परसंघटनप्रेङ्खत्केयूरजनितक्रेकारवाचालितककुभि , दीयमानदीनारादिवितृष्णदीनलोकपाणितलान्तरपर्याप्तच्युतमाणिक्यमौक्तिकस्थपुटितमणिकुट्टिमे प्रसवपरिमलादपि भ्रमरझंकारस्य , जनताया अपि प्रमदस्य , सुन्दरीजनादपि सौन्दर्यस्य , कर्तव्यादपि तत्कन्तिकस्य , वनीपकवाञ्छातोऽपि देयकाञ्चनस्य , वादित्रक्कणितादपि नृत्यदङ्गनारशनारणितस्य, शास्त्रचोदितादपि सपर्याक्रमस्य समधिकस्य समुद्भवे , भगवतः श्रीमन्दिरे सुरेन्द्र इव दूरादैरावणाद्वारणवरादवरुह्य वर्यया भक्त्या सपर्यानन्तरपर्याप्तसम्यक्त्रं बहिः प्रसारयनिव वाणीं गद्गदयन् पाणि मुकुलयन् नेत्रयुगं स्रावयन् गात्रं पुलकयन शिरः प्रह्वयन मनः प्रसादयन् प्राज्येज्यापरिकरैः परिपूज्य भगवन्तं भक्तिजलप्रवाहेण प्रागेवाभिषेकात्प्रक्षालितबहलाघजम्बालोऽभूत् । तावदुदञ्चच्चन्द्रचन्द्रिकासंचयेनेव कञ्चुकितम् , विहरमाणसौत्रामणवारणदेहप्रभाप्रतानेनेव सवितानम् , क्रीडाचटुलसुरधुनीमरालमण्डलपक्षैरिव वल 13

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184