Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
१६२
परे तु परदारेष्वतिकत्रांस्ताम्रमयतप्त सालभञ्जिकाम् 'तव प्रियाङ्गनेयम्' इति हठादतिगाढमालिङ्गयन्ति । बद्धमन्यवः केचिदन्ये पूर्वमन्यायादस्मत्तो वित्तमत्तेन धनमपहृतम् । अधुना त्वयास्माभिरुपहृतमूरीक्रियताम्' इत्यङ्गारीकृतमयः मिण्डममीषां करेष्वर्पयन्ति । अपरे तु 'निरपराधानां नः कारयामास कारागृहनिरोधं क्रूरयानया जिह्वया । जह्यतामधुना वा इत्यसत्यवादिचराणां नारकाणां हठादेनामुत्पाटयन्ति । दुरापं मानुष्यं मलीमसीकृतवतः सुरापानपरान्पापिनः पावकक्काथजलीकृतं लोहं पाययन्ति । भूतपूर्वभूतद्रुहः कांश्चिदूर्ध्वाधोमुखकण्टकशालिशाल्मलीद्रुममारोप्य हतप्राणिलोमगणनाप्रमाणमधोमुखमूर्ध्वमुखं च केचिदाकर्षयन्ति । एवमुरसि क्षुरिकानिखननम्, शिरसि दहनप्रज्वालनम् अङ्गुलीषु सूच्यारोपणम्, अङ्गच्छेदनमग्निकुण्डपातनमस्त्रधारावस्थापनमन्यादृशमप्यतिनृशंसकर्मपाकमेकादित्रयस्त्रिंशदुदधिप्रमितकालमसंख्यदुःखमनुभवताममीषामतिमात्रबुभु - क्षायां गन्धाघ्रायिजन्तुमरणादात्तगन्धगरलाहारः संपद्यते । पिपासायां प्रतिभासमानमतिमनोहरसलिलं सरः पुनरुष्णरसायते । छायार्थितायां बहुलच्छदतया प्रतिभाताः पादपाः पावकमयपत्राणि तद्गात्रेषु पातयन्ति । किं बहुना । परस्परव्यसनकृतस्ते महादुष्कृततया निष्प्रतिक्रियतया कास्महे क सुप्यामहे क नु तिष्ठामः क्क याम इति स्फीतानुशयाः सर्वदेशे सर्वकाले च सर्वप्रकारां कारणां यावदायुरनुभवन्ति । वयमपि पुरा महाराज बहिष्कृतसन्मार्गा बहुकृत्वस्तत्र कृतावताराः किं नान्वभूम । तथा महामायाजुषां तपोधनद्विषां धनैकलोलुपानां जघनाजीविनां च जीवानां जननस्थानतया निश्चिते तिरश्चि कर्मद्वयभाविनि मानवभवे च भयेन भावहनेन ताडनसहनेनाभीष्टवियोगेनानिष्टसंयोगेन भक्ष्यान्वेषणेन रक्षकाभावेन वृषस्यया विषसंपर्केण परस्परस्पर्धया गर्धया गर्भव्यथया क्षुधा तृषा शुचा रुषा रुजा च महाभाग भवदिदं द्वन्द्वमिदंतया न पार्यते
.:
गद्यचिन्तामणी
"
B

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184