Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
एकादशो लम्बः ।
नपेक्षं प्रेक्षमाणदृशां प्रीतिकरमपि दिनकरव्यूहातिशायिदिव्यदेहकान्तिमन्दाकिनीप्रवाहं मन्दरस्योपरि मन्दरमिव मध्येसिंहासनं भासमानं भगवन्तं भासुरया गिरा गीर्वाणानामपि गीतिस्पृहां कुर्वन्मृष्टमसौ तुष्टाव
'स्वहस्तरेखासदृशं जगन्ति विश्वानि विद्वानपि वीर्यपूर्तिः । अश्रान्तमूर्तिर्भगवान्स वीरः पुष्णातु नः सर्वसमीहितानि ॥ यदाननेन्दोर्विबुधैकसेव्या दिव्यागमव्याजसुधास्रवन्ती । भव्यप्रवेकान्सुखसात्करोति पायादसौ वीरजिनेश्वरो नः ॥ अभानुभेद्यं तिमिरं नराणां संसारसंज्ञं सहसा निगृह्णन् ।
अस्माकमाविष्कृतमुक्तिवा श्रीवर्धमानः शिवमातनोतु ॥' इति । व्यजिज्ञपच्च विनयावनम्रमौलिः कुट्मलितकरपुट: ‘कौरवः काश्यपगोत्रजो जीवको नाम जिननायक, प्रसीद प्रव्रजामि' इति । लेभे च 'हितमेतत्', इति हितमितमधुरस्निग्धगम्भीरां दिव्यां गिरम् । एवं लब्धमहाप्रसादः प्रसभं प्रणम्य सविनयं तस्मानिवृत्य निगलमोचनाय चलन्निगलितचरण इव हर्षलस्तपोधनपरिषदि तस्थिवान् । इह तत्त्वसर्वस्वं सर्वज्ञोपज्ञमज्ञानां श्रोतृणां यथाश्रुतं विस्तरतो व्याकुर्वाणं सार्वइयसाम्राज्ययौवराज्यपदे तिष्ठन्तमिव गणनायकमुपतिष्ठमानः प्रकृष्टमनाः स्पष्टया वाचा यथेष्टं नुत्वा नत्वा श्रुत्ता च तत्त्वमनुजेन मनुजपतिभिश्च परैः सार्धं पराग्रंकेशाभरणवसनमाल्याङ्गरागादिकं रागद्वेषमोहादिकं च बाह्याभ्यन्तरमपोह्य गन्धं निर्गन्धार्हाणि महार्हफलमूल्यानि मूलोत्तरगुणरत्नानि बहुप्रयत्नरक्षणीयान्यषणमञ्चितमनोवाकायः पञ्चगुरुसाक्षिकं परिगृह्णानः परमसंयम दधौ । संनिदधे च तदन्तरे सान्द्रचन्द्रिकासब्रह्मजारिचारुनिजशरीरप्रभाविक्षेपेण वलक्षयन्नन्तरिक्षं तत्क्षणे यक्षेन्द्रः । विदधे च विविधां स्तुतिम् । तिरोदधे च कृतज्ञप्राग्रहरः कृतज्ञचरः स सारमेयभवरचितमहोपकारविवरणपरैः परःसहस्रगुणस्तवैः परावर्तमानोऽपि नावनावं नाम

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184