Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
एकादशो लम्बः।
चनं चापृच्छय राजपुरीमगच्छत् । तत्र चाहूतप्रविष्टान्पुरुहूतगुरुकृत्यानमात्यान्पुरौकसः पुरोधसं च पुरातननिजवंशजानामपि शमिनि वयसि योगेन तनुत्यजां प्राचुर्य प्रदर्शयन्प्रकृतिस्थान्कृत्वा पुनः कर्तव्यं च तैर्मन्त्रयित्वा नियन्त्रणापूर्वकं याचितेनापि नन्दाढ्येन विरक्तिदााद्विसृज्यमानं राज्यं कवचहराय वंश्यज्येष्ठाय श्रेष्ठगुणपात्राय पैतृकं नाम संदधते गन्धर्वदत्तानन्दनाय दत्तवान् । उक्तवांश्चास्मै 'वत्स , सदा धर्मवत्सलेन प्रजानुरागिणा प्रकृतिरञ्जिना स्थानप्रदायिना न्यायार्थगवेषिणा निरर्थकविधिद्वेषिणा स्मितपूर्वभाषिणा गुणवृद्धसेविना दुर्जनवर्जिना दूरभाविवितकिंणा हिताहितजातविवेकिना विहितविधायिना शक्यारम्भिणा शक्यफलकाशिणा कृतप्रत्यवेक्षिणा कृतस्थापनव्यसनिना गतानुशयद्रुहा प्रमादकृतानुलोपिना सचिववचःप्रश्राविणा पराकूतवेदिना परीक्षितपरिग्राहिणा परिभवासहिष्णुना शिक्षासहेन देहरक्षावहेन देशरक्षाकृता युक्तदण्डयोजिना रिपुमण्डलहृदयभिदा देशकालविदा लिङ्गावेद्यसंविदा यथार्थविदपसर्पण हृषीकपारवश्यमुषा गुरुभक्तिजुषा च त्वया भवितव्यम् । इति । ततश्च तदिदमवबुध्य शुचा दग्धरज्जुसोदरीभूताः कृशोदरीराहूय 'प्रियाः, किमेवमभिभूयध्वे शालीनतया । जगति जातेष्वजातमृतयः के नाम । केवलं यावदायुरवस्थितास्तदनु संस्थिताश्च ननु सर्वेऽपि तनुभृतः । सर्वथा नश्वरशरीरेण यद्यनश्वरसुखं सिध्येदिदमेव ननु बुद्धिमाद्भरद्धा साध्यम् । अहो मुग्धाः, पृथग्भावनिरसनाय बहुसिरापिनद्धकीकसे मार्दवसंपादनाय रुधिरार्दीकृते प्राचुर्यादन्तर्गतमलानामनन्तर्भावात्संततस्यन्दाय संकल्पितनवद्वारि मांसलालसवायसादिवयसामदर्शनाय पिशिताच्छादिचमणि कर्मशिल्पिकौशलेन बहिरुज्ज्वलतरे शरीरे ऽस्मिन्किमु यूयं सस्पृहाः । तर्हि गर्हणीयमिदं न स्यादस्यान्तरस्वरूपे बहिर्गतेऽपि प्रार्थिता वा यूयमेतत्प्रेक्षितुं यदि समर्थाः । ततः शरीरस्य विघटनात्प्रागेव घटध्वं यूय

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184