Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 175
________________ १६४ · गद्य चिन्तामणी च स्वस्य यथा व्यथा तथा परहिंसादिषु परेषामप्येषा स्यादिति मनीषी प्रवर्त्य तन्निवृत्तिरपि कर्तव्या । अङ्ग, पुनरर्थेष्वतिमात्रलोलुपता लोकद्वयेऽप्यात्मनः कृत्स्नव्यसननिदानतया निराकरणीया । लौकिकैरपि सप्तव्यसनानीति पापहेतुतया पापर्धिपरदार चौर्यसुराद्यूतपिशितगणिकांस्तु गणिताः । किमुत जैनैः । तस्मादिह गृहमेधिनामस्माकं जैनमार्गे क्रमादपवर्गसाधनतया कथितानि मधुमद्यमांस निवृत्तिविशिष्टतयाष्टौ मूलगुणा इति प्रपञ्चितानि पञ्चाणुत्रतानि व्रतत्वेन परिगृह्यापोह्य चापरिगृह्यकानामपि भावयितुमक्षममक्षपक्षपातं पात कित्वसंपादिवेशाभिनिवेशं च वत्स, धर्मवत्सलो भवन्भवपारावारपारप्रापणं परमेश्वरपदपङ्केरुहद्वन्द्वममन्दभक्तिर्भज त्वम्' इति भवते हितमुपादिशत् । क्षत्रियोत्तम, तातपादेन प्रणयेन प्रणीतं वचः प्रणामाञ्जलिचुम्बितोत्तमाङ्गो भवन्भवानुत्तमपुरुषतया वित्तोपलम्भी रिक्त इव प्रीयमाणः प्रतिगृह्णन्निगृह्णश्वात्मानम् 'अनात्मज्ञेन मया कृतमज्ञानोचितम्' इत्यपचितिमप्यतिमहतीं भगवतः स्वदुश्चितप्रायश्चित्ततया विधिना विदधानस्तावत् ‘अधुनास्माभिरनुभुज्यमानमपि भुक्तपूर्वमेव पूर्वभवानामानन्त्यात् । अनन्तमपि पुद्गलाभोगं भोगोपभोगत्वेन यदहमभुङ्खि । भोक्तुं भुक्तोज्झितमुच्छिष्टमिव विशिष्टेन केन विचीयताम्' इति विचारणप्रचीयमानवैराग्यः प्रव्रज्य तपोबलादबलाभिरमूभिः समममरसुखमनुभूय भूयोऽपि भूमौ भूपतिरभूत् । राजकुञ्जर, पुरा राजहंसशिशोः पञ्जरबन्धेन बन्धुविरहविधिना च लोकबन्धोर्भवतोऽपि बन्धुवियोगेन सह बन्धः किलासीत् " इति । एवमकारणबन्धोश्चारणेन्द्रात्कोकनबन्धोः कोकनदराशिरिव लब्धप्रबोधः स लब्धवर्णाग्रणीर्धरणीपतिः, पीयूषे स्थिते विषमग्न इव विषीदन्, साम्राज्यात्तपोराज्ये रज्यन्, नियोज्य इव नीचैरुपचरन् वाचंयमवृन्दारकं, सदारः सावरजः सवयस्यश्च सादरं सप्रणामं सविनयं सगुणस्तवं सया

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184