Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 171
________________ गद्यचिन्तामणौ १६० " विशालां कामपि स्फटिकशिलां घटितविविधोद्गमस्य विबुधतरोरधस्ताद - धिवसन्तौ वारिदपथसंचारचतुरचरणारविन्दौ चारणपरमेष्ठिनौ राजायमै - क्षिष्ट । दृष्टमात्रयोरेव तयोरयं भ्रष्टकल्मष इव प्रीतिविस्फारितनेत्रः स्तोत्रमुखरमुखः पवित्र कुसुमविसरविकिरणत्वराविलकरयुगः प्रहृमणिमौलिः प्रदक्षिणं भ्रमन् 'मम भवभ्रमः शाम्यतात्' इति तपः काम्यया तपोधनयोः श्रीपादाम्भोरुहं शेखरीचकार । स्वीचकार च घटितकरपुट: स्फुटोच्चारितजयशब्दः ' तत्रभवतोः प्रसादतस्तथा' इत्यवितथवचन: मुनिवरमुखाम्भोजभवां 'भो महाराज, कच्चिते वार्तम्' इति मधुरवार्ताम् । प्रार्थयाञ्चक्रे च वीक्षितधेनुर्बुभुक्षितो वत्स इव मुनिवरवात्सल्येन वर्धितहर्षोऽयं राजर्षिः 'महर्षी भगवन्तौ भवन्मुखशतपत्रनिशामनमात्रेणैव जातसंसारप्रशमनोऽहमस्मीति प्रगणयामि । ततः पवित्रधर्मयानपात्रसमर्पणेन भवाब्धौ विस्तृते दुस्तरतया सदा सीदन्तं मां प्रसीदताम्' इति । प्रश्रयस्पृहणीयतदीयप्रार्थनावसाने च धर्मामृतवर्षेण कर्मपर्यायमाभ्यन्तरमस्य मलमशेषतः क्षालयिष्यन्पूर्वमपाकुर्वन्निव बाह्यमभ्यन्तररंद नज्योत्स्नारूपाभिरद्भिरभिषिञ्चन्नुप्रतपसोस्तयोरग्रणीर्नातिव्ययं समप्रगुणसंपन्नां रत्नदीपिकामिव प्रकटितपदार्थपारमार्थ्यं तमोपहां चाकठिनप्रभावत्वादिमामप्यतिशयानाम्, सुधामिव वसुधातलदुर्लभां सुमनः संभावनीयां चाक्षयकलानिधिसंभवादतोऽपि संभावनीयाम्, संजीवनौषधिमिव सकलजीवजीवातुभूतां चरणरुचिसंपादिनीं च पुनर्जननक्लेशहननादतोऽपि पुरस्क्रियार्हाम्, हारयष्टिमिव सुवृत्तबन्धुरां गुणानुबन्धिनीं चाजडाश्रयत्वादतोऽप्यधिकमीडनीयां च भव्यलोकरञ्जनीयां दिव्यवाचं मुमोच - 'महाराज, श्रूयताम् । यतोऽभ्युदयनिश्रेयससिद्धिः स धर्मः । स च सम्यग्दर्शनज्ञानचारित्रात्मकः । अधर्मस्तु तद्विपरीतः । आयुष्मन् अवगच्छसि त्वमधीती श्रुते तुच्छेतरमशेषममीषां लक्षणम् । इत्थंभूतमात्मो

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184