Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 161
________________ १५० . गद्यचिन्तामणौ साधु प्रसाधय । सज्जीभव बाले , ताम्बूलवीटीविधौ । कुरङ्गलोचने , स्नापयितुमङ्गनं कुङ्कमस्थासककुम्भानानय । चित्रकर , प्रतिवेश्मचित्रादतिविचित्रं चित्रय । कर्पूरिके, कर्पूरोपलजालानि शकलय । मन्दीभूतगन्धपाटवामिदं पटवासं चूर्णाय भुजिष्ये , किं नु घृष्यते । मालिके , लब्धपरभागं माला सृज्यताम् । रजक, राजाज्ञा खलु त्वयैवाज्ञायि ; सद्यो वासांसि धवलीकुरु । कर्णाभरणानि तूर्ण विधेहि स्वर्णकार, किं नु कालं हरसि । मालाकार, प्रातरेवानय प्रसूनमभिनवम् ; सौगन्धिक - स्रगियमपेतगन्धा; बन्धुरसौरभामपरामर्पय ।' इत्येवंप्रकारमलंकाराय त्वरमाणेषु, राजकुले च कुलक्रमागतैः प्रागेवागमनं पश्चादाह्वानयन्त्रणां पूर्वमेव सर्वसमीहितकृत्योद्योगं तदनु नियोगं पुरस्तादेव स्वहस्तव्यापारमनन्तरमन्तःकरणवृत्तिं च भक्तिपरतन्त्रया भजद्भिस्तत्तत्कर्मान्तिकैः सुधासादिव सूत्रसादिव चित्रसादिव विचित्रपटसादिव पटवाससादिव कृते , कृतादराभिररुणसंग्राहिणीभिश्चूर्णसंयोजिनीभिः कुसुम्भरागकारिणीभिः कुसुमग्रन्थिनीभिर्मण्डनविधायिनीभिः पिण्डालक्तकसंपादिनीभिस्ताम्बूलदायिनीभिर्जाम्बूनदमुकुरधारिणीभिरष्टमङ्गलसंस्कारिणीभिः पिष्टपञ्चाङ्गुलक - लितशिलादिकल्पिनीभिश्च साधुशीलाभिः समन्तादागतसामन्तसीमन्तिनीभिनन्दिते, नरेन्द्रैश्च नाथमानैर्नरपतिकटाक्षस्य साकमुपधाभिरुपसरद्भिश्रुताशोकपल्लवशुम्भितवेदीवितर्दिकास्तम्भोत्तम्भिाभिश्च ससंभ्रमं कल्प्यमानायां कल्याणार्हसंविधायाम् , विजयामहादेव्यां च भर्तरि स्मरणेन कर्तव्ये चरणेन तनये स्नेहेन स्नुषायां हर्षेण बन्धुजने प्रियवचसा नियोज्ये नियोगेन च तदानीमेकस्यामपि नैकस्यामिव सत्यां सुतोद्वाहसुखानभिज्ञमात्मानं सुखयन्त्याम् , तदीयकौतुकेनाहूत इव वररागरज्जुनन्थिबन्धनाकृष्ट इव वधूसखीप्रपञ्चपञ्चशाखाङ्गुलीगणनाक्षीण इव स्वकुतूहलेन स्वयमेव वा सरभसमायासीदुद्वाहवासरः । .

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184