Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
१४८
गद्य चिन्तामणी
तीनाम्, तस्यैव वदने निलीनामिव केशहस्ते निबिडितामिव ललाटे कीर्णामिव कर्णद्वये कीलितामिव लोचनयोर्भ्रान्तमिव भ्रूयुगे लिखिता - मित्र कपोलयोः सक्तामिव नासिकायां प्रतिष्ठितामिवोष्ठयोःश्रुम्बितामिव चिबुके कन्दलितामिव गले मांसलामिवांसयोर्निभृतामिव बाह्वोर्निक्षिप्तामिव वक्षस्याश्रितामिव पार्श्वयोर्निबद्धामिव मध्ये निमग्नामिव नाभौ घटितामित्र कटितटे निवेशितामिवोरुदेशे लङ्गितामिव जङ्घयोः संदानितामित्र चरणयोर्नम्रामिव चित्तवृत्ति वहन्तीनां वारस्त्रीणां मारकृतानि साकूतानि सविभ्रमाणि समाधुर्याणि समन्दस्मितानि सकलप्रलापानि सापाङ्गवीक्षितानि साङ्गुलिनिर्देशानि विलसितानि विलोकयन्विलोभनीयविश्वगुणभूमिः स्वामी स्वामिलाभदुर्ललितहृदयं प्रकृतिजनं प्रकृतिरञ्जनसमर्थः पार्थिवकुञ्जरः कार्तस्वर कटक कम्बलपरिधानादिस्पर्शनेन परितोषयन् विशेषज्ञवीक्षणीयानि प्रेक्षमाणः कक्ष्यान्तराणि तत्र तत्रभवन्तमालेख्यशेषमालोक्य पितरं स्मारंस्मारं दर्शदर्श धीरतया नातिविकृतहृदयवृत्तिरतिघृतमतिदक्षैः सपक्षपातैः सौधाधिकृतैः संशोधितसकलोपान्तं राजनिशान्ताभ्यन्तरं प्राविक्षत् । आरुक्षच्चायं राजवीर्येण वीराणां सौन्दर्येण सुन्दरीणां प्राभवेण पृथ्वीशानां वदान्यतया वनीपकानां धर्मशीलनतया धार्मिकाणां वैदुष्येण विदुषां मन्त्रणनैपुणेन मन्त्रिणां च हृदयं भोगावलीप्रबन्धेन कवीनां प्रबन्धमिव दिगन्तं देहप्रभया सभां देहेन च सिंहासनम् | आदिशच्च दिशिदिशि विसर्पिभिरान्दोलितचामरधवलिममूच्छितैरुच्छ्रितधंवलातपत्रराजिसब्रह्मचारिभिः सहर्षब्राह्मीहसितसंकाशैर्दशनेन्दुचन्द्रिकासान्द्रकंदलैः काष्ठाङ्गारचरित्रानुधावनेन सत्रायितं धात्रीतलमिव पवित्रयन् सुत्रामत्रासावर्जिन्या पर्जन्यगर्जिततर्जनपरया भारत्या परिसरनिविष्टान्काष्ठाङ्गारावरोधस्य कारागृहनिरुद्धानां च निरोधो निवारणीय इति काराधिकृतान् । अतनिष्ट च राजश्रेष्ठिपदे गन्धोत्कटं यौवराज्यपदे

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184