Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
१५४
गद्यचिन्तामणौ
एकादशो लम्बः ।
अथ निष्कण्टकाधिराज्योऽयं राजा कुसुमशरशरकाण्डपतनेन करपीडाक्षण एव कण्टकितप्रकोष्ठः प्रकामस्विन्नाङ्गुलिमन्यूनभाग्यां भोग्यामिमां राज्यश्रियं च प्राप्य प्रकृत्यनुगुणेन चतुरवचसा मधुरनिरीक्षणेन मनोहरचष्टितेन यथेष्टभोगार्पणेन तयोः कंदर्प दर्पे च प्रसर्पयन्निरर्गलोपभोगस्यार्गलास्तम्भमभिनवतासंभावुकमवशीभावमुभयोरप्युत्सारय - न्स्वैरेममूभ्यां यथासौख्यं यथाभाग्यं यथायोग्यं कामसुखमन्वभवत् । एवं कान्तेः कार्ताक्षं कलानामेकायतनमाधिराज्यं माधुर्यस्य गुरुकुलं प्रसन्नताया वैदग्ध्यं वदान्यताया अवसानमनुक्रोशस्य दिष्टिवृद्धिं प्रियवादिताया यौवनं बिभ्राणाम् , गाढरक्तां पाणिपादाधरे भर्तरि च, अधिकवक्रां पक्ष्मवति कुन्तलकलापे पापसत्त्वे च, निकामतुङ्गां स्तनजघने मानसे च , अतिगम्भीरां नाभिमण्डले भाषिते च, विपुलां विलोचनयो
र्नाम्नि च, दीर्घा भुजलतयोः प्रणतरक्षणे च , सूक्ष्मां महिम्नि करचरणरेखासु च, चारुवृत्तां जक्योश्चरित्रे च, अत्यन्तमृद्वी तनुलतायां गमने च, अतिदरिद्रां मध्ये नैर्गुण्ये च, आभिजात्येनाभिरूप्येण पावनकृत्येन पातिव्रत्येन च विशिष्टाम् , अष्टधा भिन्नामप्येकीभावं गतां देवीपरिषदं यथोचितं साकूतस्मितैरपाङ्गपातैः सनर्मसौख्यैर्विलासोक्तिविस्तरैः सविस्रम्भैरनुरागवर्णनैः सापदेशैरपसर्पणैः ससंभावनैर्माल्यविनिमयैः सभ्रुकुटीपुटैरलीककोपैः सप्रणामैः प्रकृतिप्रापणैः सापराधसंवरणेरुपधावनैः सजीवितसंशयैः शपथसाहसैः सापलापैः स्थैर्यस्थापनैः सानुमोदः प्रतिवचोदानैः सावहित्थैः शुष्कनिर्बन्धैः साभिलाषैरनुनाथनैः स

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184