Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
१५६
· · गद्यचिन्तामणौ
षयसौख्ये विरक्ता सती विजया महादेवी सस्नेहं सदयं साश्वासं सनिर्बन्धं सवैराग्यं सावश्यकं च समादिश्य काश्यपीपतिनापि कथंचिदनुमतैव सुनन्दया समं सुतयोः स्नुषाणां पुरौकसां च सीदतां प्राबाजीत् । प्रव्रज्यामनयोरुपश्रुत्य तदाश्रमस्थानं राज्याश्रमगुरुरपि गुरुतरविषादविहलमतिः सपदि समभ्येत्य समुद्वीक्ष्य दीक्षिते जनयित्र्यौ कर्तव्याभावादतिमात्रं विषीदन्मातृभ्यां विशिष्टं तत्संयमं विश्राणितवत्या श्रमणीश्रे. ष्ठया प्रपञ्चितैर्धर्मवचोभिः किंचिदिवाश्वास्यमानः पुनःपुनः प्रगृह्य पादं प्रसवित्र्योः ‘अत्र नगर्यामासिका कर्तव्या । न च स्मर्तव्यान्यत्र यात्रा' इति ययाचे । ताभ्यां च तदीयप्रश्रयबलेन 'तथा' इति प्रतिश्रुते , विश्रुतवीर्यः स विश्वंभरापतिरम्बावियोगादम्बकविहीन इव दीनवृत्तिः प्रतिनिवर्त्य सप्रणामं निवृत्त्याश्रमान्निजावसथमशिश्रियत् । ___तदनु कालपाकेन स्वपाकेन शान्तस्वान्तरुजः कान्ताभिरमा निर्विशतस्त्रिदशाहसौख्यं त्रिंशत्संवत्सरसंमिते समये समतिक्रान्ते, क्रमादात्मजेष्वप्यात्मनिर्विशेषेषु कलागुणैः कवचहरतां निविशमानेषु, कदाचिन्नितान्तक्षीबवसन्तबन्धुर्वसन्तसमयावतारः समधुक्षयदस्य जलक्रीडोद्योगम् । अनन्तरमानायिभिः संशोधितां स्फटिकतुलितपयःपूरां स्फुटितारविन्दबृन्दनिष्यन्दिमधुबिन्दुसंदोहचन्द्रकिताममलस्फटिकशिलाघटितसोपानां प्लवमानराजहंसफेनिलतरङ्गां कूजत्कारण्डवमिथुनाधिष्ठितकूलकेतकीकुसुमधूलीधूसरपुलिनामनिभृतमीनाहतोत्पलगर्भप्रतिबद्धषट्पदझं - कृतमुखरामुपरितटोद्यानवाटिकागूढां क्रीडासरसीं समदशकुन्तकुलकूजितैरिवाभिहितालोकशब्दः समवगाहमानमानिनीनिकरकरास्फालनरय - तीरगामिलहरीप्रवाहणेव प्रतिगृह्यमाणः समवगाह्य वनकरीव करिणीभिः करभोरुभिरुपलक्षितः क्षालिताङ्गरागसंपर्कसकुङ्कमसलिलं सादुकूलाश्लेषस्पष्टदृष्टयोषिदवयवाकृष्यमाणात्मलोचनं सुलोचनालोचनकुचसारूप्य -

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184