Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 155
________________ १४४ गद्यविन्तामण कटवर्तिनो निजाह्वानकृते कृतागमान्कृतान्तदूतानिव स्वान्तसंतोषिभिः सान्त्वयन्वचोभिः नातिचिरभाविनरकायसयभवदवतमसप्रचयमिवात्मानं प्रतिग्रहीतुकाममागतं करालं कालमेघाभिधानं करिणमारुह्य रोषाशुशुक्षणिविजृम्भमाणशोणेक्षणतीक्ष्णार्चिश्छटाच्छन्नाङ्गतया सप्तार्चिषि निमउज्य निजस्वामिद्रोहभावं विभावयितुं मापयन्निव सत्यंधरमहाराजतनयाभिमुखमभीयाय । अवदच्चायमकिंचित्कर: किंचिन्न्यञ्चन्मनाः 'कुमार कुरुवंशशिखामणे, प्रणतराजचूडामणिकिरणशोणनखमाणचरणो रावणोऽपि रणे मरणभीयिवानायुर्विरामे रामेण । किंपुनरपरः । तदयं मया वध्यो वध्योऽहमनेनेति बुद्धिमन्तो न विबुध्यन्ते । किमर्थं मामविवेकमधिकमधिक्षिपसि' इति प्रतारणपरमेतदणकनरेन्द्रस्याकर्ण्य कस्यचिद्भाषणं किमभैषीः इति प्रत्यभाषत प्रतिभाप्रकाशिततन्मनीषितः स मनीषी । पुनरनैषीच्च गत्यन्तरमत्यन्तरोषहुतवहावहवचःश्रवणेन ' किं वणिक्पुत्र , किं वाङ्कात्रेण । विजयस्तु विधिवशतः । तव शक्तिसमागमे चक्षुषी चेन्मम त्रासजुपी स्यातां तदा परुषा स्यान्ममेयमाहोपुरुषिका । युक्तं च त्वयापि वक्तुमेवम्' इत्युक्ता सत्वरोपसर्पितकरिणः करिणमवप्लुत्योदस्तकौक्षेयकं क्षेपीयः स्वयं हन्तुमापतन्तं तमन्तराले नितान्तनिशितशक्तिशकलितशरीरयष्टिं काष्टाङ्गारम् । उदस्तम्भयच्च संग्रामसंरम्भस्तम्भनं विजयानन्दनो विजयशंसिनं विजयध्वजम् । अभ्यनन्दयच्च सानन्दमभ्येत्य सफललोचनत्वमात्मन्यात्मजायां वीरपत्नीव्यपदेशं वीरसूव्यपदेशमप्यवरजायामाकलयन्तम् , चन्दनशिशिरेण हृदयनिर्वाणविवरणचतुरेण विमलस्थूलेन निष्पतता बाष्पपूरेणाभिषिञ्चन्तमिवालिङ्गन्तं गोविन्दराजम् , आजिदर्शितनैकापदानमंभवदानृण्यानवरजसमेतान्सखीन्सह प्राभृतेन प्रसभमागत्य प्रणमन्तमपि पृथ्वीपतिसमाजम् ।। ततश्च वैरिनिहननोपलब्धवैरशुद्धिमेनं विलोकयितुमरिशुद्धान्ताव

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184