Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 148
________________ दशमो लम्बः । १३७ कस्मिकीमकीर्तिमधिकतूर्त्या समागत्य संमार्जयेत् । उपार्जितमपि दुष्कृतं सुकृतिसमागमो हि गमयेत् । किमन्यत् । आयुष्मतः किंकरं मां गणयेत्” इति कापटिकप्रष्ठेन काष्ठाङ्गारेण प्रहितसंदेशार्थसमाकर्णनेन निणीततदतिसंधानसंधः स वसुंधरापतिः 'अहो सचिवाः, साचिव्यमस्मदभीष्टार्थे दिष्ट्यानुतिष्ठति काष्ठाङ्गारः, यतः प्रागेव केनापि व्याजेन राजघमेनं समूलघातं हन्तुमुन्मनायमानान्नः स्ववधाय कृत्योत्थापनमिव कुर्वस्वयमेवाह्वयति । तस्मादस्मत्प्रतारणपराकूतेन तेनाहूता वयमकृतकालक्षेपाः क्षेपीयः प्रस्थाय प्रस्थापितास्मद्दुहितृविवाहमिषाः समूलकाषं कषिष्यामस्तं भुजिष्यम्' इति बभाषे । घोषयांचकार ' व्यापितकाष्ठाचक्रं काष्ठाङ्गारेण सार्धं वर्धते धात्रीपते मैत्री । गोत्रस्खलनेनाप्यस्य शात्रववार्ता निवर्तयन्तु निजासुप्रणयिनः प्राणिनः' इति । निदध्यौ च निजध्यानानुपदं मदलोलुपमधुपत्रात विहितनियतोपास्तिकैर्हास्तिकैः स्थलजलसमानगमनजवनतातुलितमातरिश्वभिरश्वीयैरसकृत्कृतापदान संभवदस्तो कह स्तवदनुरूपयशस्तातिभिः पदातिभिर्लङ्घिताचलशृङ्गैः शताङ्गैश्च बहुशतसहस्रैर्बहुमताम्, अमितपताकिनीपतिभिरहंप्रथमिकया पृथगेव सभयं सदैन्यं सनामकथनं साङ्गुलिनिर्देशं साञ्जलिबन्धं च जवजननचिह्नलक्ष्मीप्रतिपादनपूर्वकं प्रदर्श्यमानाम्, अक्षूणामक्षोहिणीम् । अथ प्रथितप्रयाणानुगुणे पुण्यतमे लग्ने निर्गत्य निर्विघ्नतायै विहितजिन पतिवरिवस्यः सवयस्यानुजेन सार्धमर्थिजनमनोरथानर्थविसरवितरणेन चरितार्थी कुर्वन्सर्वतः प्रसरन्त्या विसृमर विविधयौधायुधाभरणकिरणोल्लसत्तटिल्लतासंचयकञ्चुकितककुभा करटतटनिर्यदमितमदजलधाराप्लावितधरातलद्विरदनीरदनीरन्ध्रितवियदन्तरालया स्थैर्यविजिताखण्डलधनुःकाण्डको दण्डमण्डलया ताण्डवितशिखण्डिमण्डलमहाध्वानस्त्यानस्तनितसातङ्कभुजङ्गया तुङ्गतुरङ्गखुरशिखरखननजनितघनतरपरागपटलपयःशी

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184