________________
दशमो लम्बः ।
१३७
कस्मिकीमकीर्तिमधिकतूर्त्या समागत्य संमार्जयेत् । उपार्जितमपि दुष्कृतं सुकृतिसमागमो हि गमयेत् । किमन्यत् । आयुष्मतः किंकरं मां गणयेत्” इति कापटिकप्रष्ठेन काष्ठाङ्गारेण प्रहितसंदेशार्थसमाकर्णनेन निणीततदतिसंधानसंधः स वसुंधरापतिः 'अहो सचिवाः, साचिव्यमस्मदभीष्टार्थे दिष्ट्यानुतिष्ठति काष्ठाङ्गारः, यतः प्रागेव केनापि व्याजेन राजघमेनं समूलघातं हन्तुमुन्मनायमानान्नः स्ववधाय कृत्योत्थापनमिव कुर्वस्वयमेवाह्वयति । तस्मादस्मत्प्रतारणपराकूतेन तेनाहूता वयमकृतकालक्षेपाः क्षेपीयः प्रस्थाय प्रस्थापितास्मद्दुहितृविवाहमिषाः समूलकाषं कषिष्यामस्तं भुजिष्यम्' इति बभाषे । घोषयांचकार ' व्यापितकाष्ठाचक्रं काष्ठाङ्गारेण सार्धं वर्धते धात्रीपते मैत्री । गोत्रस्खलनेनाप्यस्य शात्रववार्ता निवर्तयन्तु निजासुप्रणयिनः प्राणिनः' इति । निदध्यौ च निजध्यानानुपदं मदलोलुपमधुपत्रात विहितनियतोपास्तिकैर्हास्तिकैः स्थलजलसमानगमनजवनतातुलितमातरिश्वभिरश्वीयैरसकृत्कृतापदान संभवदस्तो कह स्तवदनुरूपयशस्तातिभिः पदातिभिर्लङ्घिताचलशृङ्गैः शताङ्गैश्च बहुशतसहस्रैर्बहुमताम्, अमितपताकिनीपतिभिरहंप्रथमिकया पृथगेव सभयं सदैन्यं सनामकथनं साङ्गुलिनिर्देशं साञ्जलिबन्धं च जवजननचिह्नलक्ष्मीप्रतिपादनपूर्वकं प्रदर्श्यमानाम्, अक्षूणामक्षोहिणीम् ।
अथ प्रथितप्रयाणानुगुणे पुण्यतमे लग्ने निर्गत्य निर्विघ्नतायै विहितजिन पतिवरिवस्यः सवयस्यानुजेन सार्धमर्थिजनमनोरथानर्थविसरवितरणेन चरितार्थी कुर्वन्सर्वतः प्रसरन्त्या विसृमर विविधयौधायुधाभरणकिरणोल्लसत्तटिल्लतासंचयकञ्चुकितककुभा करटतटनिर्यदमितमदजलधाराप्लावितधरातलद्विरदनीरदनीरन्ध्रितवियदन्तरालया स्थैर्यविजिताखण्डलधनुःकाण्डको दण्डमण्डलया ताण्डवितशिखण्डिमण्डलमहाध्वानस्त्यानस्तनितसातङ्कभुजङ्गया तुङ्गतुरङ्गखुरशिखरखननजनितघनतरपरागपटलपयःशी