________________
गद्यचिन्तामणौ
स्तादेवानन्दाश्रुधारां तदनु तदङ्गसमालिङ्गनसंगतसौख्यभारं च भजन् , स्फारस्मेरमुखारविन्दो गोविन्दो महाराजस्तदीयचातुर्यसौकुमार्यवीर्यवैदुष्यवैभववैशारद्याद्याननवद्यानालोक्य गुणान् स्वयमपि स्वयंवृतः सुचरितैः स्वीकृतः कृतकृत्यतया परिगृहीतो महत्त्वेन परिष्वक्तः पावनतया करे गृहीतः कीर्त्या कण्ठे स्पृष्टो गद्गदिकया बभूव ।
__ तदनु च सत्यंधरमहाराजमरणानुस्मरणेनाधरितवारिधिमयनवानाक्रन्दनाक्रान्तं शुद्धान्तमप्याचान्तव्यथं विहितवत्यां विजयामहादेव्याम् , दिव्योपधादर्शनोत्सुकदेशाधिपप्रतीक्ष्यावसरेषु वासरेषु के चिनिर्वासितेषु, अयं सर्वविजयी विजयानन्दनरिपुविजयाभ्युपायवितर्कणपरतन्त्रो मत्रशालायां मन्त्रिभिः समं मन्त्रयामास । आचष्टे स्म च 'काष्ठाङ्गारेण प्रहितमिह संदेशं दर्शय' इति सातिशयविवेकं गणकयंत्रकम् । स च 'तथा' इति विहिताञ्जलिवैदेहीसुताहितेन प्रहितं पत्रमुन्मुद्रं विधाय विधिवद्वाचयामास-" पत्रमिदं काष्ठाङ्गारस्य विलोकयेद्विदेहाधिपतिः । पतितं मूर्ध्नि मे पापेन केनापि शोच्या किमपि वाच्यम् । न तत्तथेति याथात्म्यविदामग्रयायी भवानवैति चेदपि, चेतसि विद्यमानमिदमवद्यानुषङ्गभयादावेद्यते । केनाप्युन्मस्तकमदावलेपादपहस्तितहस्तिपकेन हस्तिना कचिदाक्रीडे क्रीडन्पीडां जगतः प्रवर्तयामास मर्येश्वरः । ततः परिणतकरिणा कृतमेव मयि परिणतं किंचिन्नाम । अकिंचनमेवं कजासनावल्लभं कल्पितवतः काश्यपीपतेरकारणकरणे कारणं किं नु स्यात् । को नाम पादपस्कन्धमध्यासीनः परशुना मूर्खस्तन्मूलमुन्मूलयेत् । को वा तरिष्यन्वारिधिं वहित्रेण तत्रैव जाल्माश्छिद्राणि जनयेत् । को वा पिपासुः पानीयचषकं पापः पांसुपूरैः पूरयेत् । कश्चन धेनोरापीनभारेण क्षीरस्यन्क्षतं क्षुरेण पातकः संपादयेत् । गतानुगतिकः खलु लोकः । कस्तमनुसतुं समर्थो भवेत् । मान्यो भवानेतन्मनस्यकुर्वन्गुर्वीमिमामस्माकमा