________________
दशमो लम्बः ।
१३५ न गुरुतरकुचकुम्भनितम्बभारेण निवारितत्वारितगमनमनोरथोन्मेषाः, भुजलताविक्षेपत्रेगगलितानि विजृम्भितामर्षविषमेषुप्रेषितचक्रजालानीव वलयानि पार्श्वयोरुभयोः पथि विधुन्वानाः प्रधावनरभस्रोत्थितमुक्तासरा आकृष्यमाणा इव मनसाग्रगामिणा निबध्य कण्ठेषु मदनमोवी गुणैर्दरविगलदलकबन्धविस्रंसमानकुसुमापीडोत्सङ्गसंधिभिः कणद्भिर्मदन प्रहितैरादेशडूतैरिव मधुकरैराकुलीक्रियमाणास्तर सोपसृत्य सर्वतः पुरो वीथिं पुरंध्रयः फुल्लभासिन्यो वल्लुर्य इव वनस्थलीमलंचक्रुः ।
तासां च तन्निध्यानेन ध्यानप्रत्रेकेण तपोधनमनोवृत्तीनामिव निचर्तितान्यव्यापृतीनां मदिरामाद्यत्स्वान्तानामिवाचान्तलज्जानां मज्जन्तीनामित्र रागसागरे मदिराक्षीणां कटाक्षशृङ्खलया शृङ्खलित इव मन्दीभूतगतिर्गच्छन्महीपतिमन्दिरं जीवंधरः संभ्रममयं निरवर्तयत् । निदध्यौ च निखिलजनप्रेक्षणीयेषु कक्ष्यान्तरेषु क्रान्तेषु बाह्येष्ववरुह्य करिणः कलधौतनिर्माणमण्डपमण्डनीभूतस्योर्ध्व हस्तपुरुषलङ्घनीयस्य रिपुनृपद्विरदरदनरचितपादपीठस्य, भ्राजिष्णुरत्नकनककान्तिकल्माषवपुषः पीनविपुछतूलतल्पस्यानल्पशोभाजुष्टस्य हरिविष्टरस्य मध्यम लंकुर्वाणम्, बन्धुराधरबन्धूकया स्मेरमुखारविन्दभासिन्या मञ्जुमञ्जीर शिञ्जित हंसस्वरानुबन्धया चलितचामरकलापपर्यायविमलनीरदया शरदेव वारयुवतिपरिषदा परिवेष्टितम्, अविरलताम्बूलपुनरुक्तरक्ताधररागेण भागिनेयानुरागमिवान्तरमान्तमुद्वमन्तम्, अमन्दादरवन्दिवृन्दस्य दिगन्तकृतप्रतिश्रुतिगीतेन श्रावयन्तमिव निजशासनमाशाधिपान्, राजलक्ष्मीशिखण्डिताण्डवमृदङ्गवाद्येन रिपुराजहंसनिर्वासनघनस्तनितेन धीरेण स्वरेण परिजनमात्मप्रतिग्रहणाय स्वरयन्तं गोविन्दमहाराजम् । स च समायान्तमालोक्य सात्यंधरिमात्यन्तिकभागिनेयस्नेहेन तदतिमात्रानुभावेन च गात्रे स्वयमेवासनादुत्थिते प्रागेव प्रत्युद्गमनं पुनः प्रत्युत्थानेच्छां पूर्वमेव पुलकोद्गममनन्तरमङ्ग हर्षप्राग्भारं पुर
,