________________
१३४
गद्यचिन्तामणौ.
तदनु चायं महाभागो विदितभागिनेयागममुदितेन राज्ञा मुहुराज्ञप्तैर्जानपदैः पदेपदे स्वपदानुगुणं प्रमदभरेण प्रतिगृह्य प्रदर्यमानानि मणिमौक्तिकमलयजप्रभृतीनि प्राभूतानि प्रेक्षमाणः प्रतिप्रसादवितरणप्रीणितलोकः पुनरुल्लोकलोककोलाहलमुखरितहरितं हरिताश्वरथनिरोधनकर्मकमण्यहावलीमिषेणानिनेषबृन्दारकदारणकुशलकुलिशपतनाकुलकुलशि - लोच्चथैरभयस्थानतयेवाश्रिताम् , श्रियमिवाश्रितजनाभीष्टार्थपुष्टिकरीमवहुवल्लभात्वेन ततोऽपि बहुमताम् , सागरवेलामिव सर्वरत्नसमृद्धां समुत्सारितजालिकात्वेन तदतिशायिनीम् , कान्तारभुवमिव महासत्त्वसमाक्रान्तां निष्कण्टकात्वेन तां न्यक्कुर्वतीम् , सर्वलोकतिलकभूतां धरणीतिलक इत्यन्वर्थाभिधानां राजधानी भेजे । यत्र पुरुषाः परेषां पदस्खलितेषु वंशोत्थिता अप्यपर्वभड्रा अवष्टम्भयष्टयः , शोकज्वरजृम्भणारम्भेषु मधुरस्निग्धा अप्यजडात्मानोऽमृतपूराः , मोहमहार्णवमजनेषु पारप्रापणप्रवीणा अप्यपेतपाशयन्त्रणा महाप्लवाः, मतिविभ्रमदिमोहेष्वनेकप्रस्थानविशङ्कटा अप्यकण्टका घण्टापथाः, परिधावनक्लेशेषु फलच्छायाभृतोऽप्यकुजन्मानो विश्रमदुमाः, तथाभूतवादिनोऽपि प्रधानाः , श्रुत्यनुकूलचरित्रा मीमांसातन्त्राः, सुकृतेतरविवेककुशलाः समवर्तिनः, पवित्रपादसंपर्कास्तमश्छिदः, गुणलवबध्नीयाः सुमनसः, बहुलोज्ज्वलास्तारकाः , तथा शिवभक्ता अपि जैनाः , समाश्रितश्रीरामा अपि बुधाश्रयिणः, क्षमाभृतोऽप्यकठिनाः , दानोद्यता अप्यनिस्त्रिंशाः , भूनन्दना अप्यवकचराः सन्तः सतां लक्षणमक्षूणमात्मसात्कुर्वन्ति । तावता तन्निशामनदुर्ललितस्वान्ताः, बन्धनादिव बन्धुतायाः श्मशानादिव सदनादाश्रयादिवोपदेशादभिचारादिव कुलाचारादपमृत्योरिव पत्युः प्रहरणादिव कालहरणादुद्दामादिव निजमानादुद्दाममुद्विजमानाः, कल्याणात्मना गुणिना सुवृत्तेन पलायनवेगात्पादयोः पतता 'परिपालनीया ननु निभृतगतिः' इति निवार्यमाणा इव मेखलाकलापे