SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १३४ गद्यचिन्तामणौ. तदनु चायं महाभागो विदितभागिनेयागममुदितेन राज्ञा मुहुराज्ञप्तैर्जानपदैः पदेपदे स्वपदानुगुणं प्रमदभरेण प्रतिगृह्य प्रदर्यमानानि मणिमौक्तिकमलयजप्रभृतीनि प्राभूतानि प्रेक्षमाणः प्रतिप्रसादवितरणप्रीणितलोकः पुनरुल्लोकलोककोलाहलमुखरितहरितं हरिताश्वरथनिरोधनकर्मकमण्यहावलीमिषेणानिनेषबृन्दारकदारणकुशलकुलिशपतनाकुलकुलशि - लोच्चथैरभयस्थानतयेवाश्रिताम् , श्रियमिवाश्रितजनाभीष्टार्थपुष्टिकरीमवहुवल्लभात्वेन ततोऽपि बहुमताम् , सागरवेलामिव सर्वरत्नसमृद्धां समुत्सारितजालिकात्वेन तदतिशायिनीम् , कान्तारभुवमिव महासत्त्वसमाक्रान्तां निष्कण्टकात्वेन तां न्यक्कुर्वतीम् , सर्वलोकतिलकभूतां धरणीतिलक इत्यन्वर्थाभिधानां राजधानी भेजे । यत्र पुरुषाः परेषां पदस्खलितेषु वंशोत्थिता अप्यपर्वभड्रा अवष्टम्भयष्टयः , शोकज्वरजृम्भणारम्भेषु मधुरस्निग्धा अप्यजडात्मानोऽमृतपूराः , मोहमहार्णवमजनेषु पारप्रापणप्रवीणा अप्यपेतपाशयन्त्रणा महाप्लवाः, मतिविभ्रमदिमोहेष्वनेकप्रस्थानविशङ्कटा अप्यकण्टका घण्टापथाः, परिधावनक्लेशेषु फलच्छायाभृतोऽप्यकुजन्मानो विश्रमदुमाः, तथाभूतवादिनोऽपि प्रधानाः , श्रुत्यनुकूलचरित्रा मीमांसातन्त्राः, सुकृतेतरविवेककुशलाः समवर्तिनः, पवित्रपादसंपर्कास्तमश्छिदः, गुणलवबध्नीयाः सुमनसः, बहुलोज्ज्वलास्तारकाः , तथा शिवभक्ता अपि जैनाः , समाश्रितश्रीरामा अपि बुधाश्रयिणः, क्षमाभृतोऽप्यकठिनाः , दानोद्यता अप्यनिस्त्रिंशाः , भूनन्दना अप्यवकचराः सन्तः सतां लक्षणमक्षूणमात्मसात्कुर्वन्ति । तावता तन्निशामनदुर्ललितस्वान्ताः, बन्धनादिव बन्धुतायाः श्मशानादिव सदनादाश्रयादिवोपदेशादभिचारादिव कुलाचारादपमृत्योरिव पत्युः प्रहरणादिव कालहरणादुद्दामादिव निजमानादुद्दाममुद्विजमानाः, कल्याणात्मना गुणिना सुवृत्तेन पलायनवेगात्पादयोः पतता 'परिपालनीया ननु निभृतगतिः' इति निवार्यमाणा इव मेखलाकलापे
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy