SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ दशमो लम्वः। १३३ स्मितेन करप्रचारेण च प्रीणयन् प्रियवल्लभामायल्लकायत्तां गन्धर्वदत्तां म्लानमालामिव गुणमालां च संलापसहस्त्रैरुल्लाघयन्स्वयमप्युल्लोकहर्षः पुनरुद्धर्षमयेषु केषुचिद्वासरेषु निर्वासितेषु निजस्वान्तगतं गन्धोत्कटेन समं मन्त्रयित्वा मातुलस्य महाराजस्य विदेहाख्यया विख्यातं विषयं प्रति प्रस्थाने मतिमकरोत् । ____ अथ यात्रार्हपवित्रलग्ने पवित्रकुमारः पद्ममुखप्रमुखैः प्रियसखैरनुजेनाप्यनुप्लुतः प्रबलभटघटाटोपभायितप्रतिपक्षः प्रक्षरदास्रबिन्दुसेकेन मन्दयन्तीमिव मार्गोष्णं सुनन्दा गन्धोत्कटबन्धुनिवहं च प्रयत्नतः प्रतिनिवर्त्य निरगात् । आपञ्च पुनरापदामापदमविरहितसंपदा संपादयन्तं कुक्कुटसंपात्यग्रामपुरभासिनम् , फलभारावनम्रतया समृद्धिमतामपि विनयावनम्रत्वमतीव शोभाकरमितीव दर्शयद्भिः शालिभिः शालीनम् , विजम्भमाणपूगकसरामोदामोदितदशदिशाभोगम् , परिपाकपिशङ्गेक्षुकाण्डस्फुटितविकीर्णमुक्तानिकरैस्तारकितमिव तारापथमधः संदर्शयन्तम्, प्रशस्तमणिमयसमस्तप्रदेशतया सर्वतः समुत्थितेन निजतेजःप्रसरेण कबलयन्तमिव त्रिलोकीम् , राज्यलक्ष्मीभिरिव डिण्डीरपिण्डपाण्डरपुण्डरीकमण्डिताभिः कृशोदरीभिरिव लोलकल्लोलवालिविलसदुदराभिः पञ्चमकालप्रपञ्चमिथ्यात्वपद्धतिभिरिवान्तर्धान्तबहुजलाभिबहुविदेहभूमिभिर्बहुवयःसमताभिः सिन्धुभिः संततसंभूष्णुसस्यसंपदम् , महाराजमिव महावाहिनीसंवर्धितैश्वर्यं परिहृतपरपार्थिवतया ततोऽपि पराय॑म् , जिनदीक्षाविधिमिवापेक्षिताखिलसौख्यसंपादनमनिर्वाणानन्दहेतुतया ततोऽप्यभिनन्दनीयम् , पण्यरमणीलावण्यमिव सर्वजनसाधारणरमणीयभोगप्रदं जरोपरोधविधुरतया ततोऽपि श्लाघनीयम् , पद्मालयापतिभिरप्यकृष्णैर्वृषचारिभिरप्यरुदैः कलाधरैरप्यकलङ्करधिकवीर्यैरपि स्ववशेन्द्रियैश्चरमदेहप्रायैर्निवासिजनैराश्रिततया विदेहाख्य इति विश्रुतं जनपदम् । 12.
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy