________________
१३२
गद्यचिन्तामण
दशमो लम्बः ।
अथायं सुमतिः सुमतिसुतायां सुरमञ्जर्यं सुमनोमञ्जर्यं चञ्चरीक इव सक्तो भवन्नभिनवकरपीडनाम्रेडितत्रपाभरदर मुकुलितमस्याः सुरतदै । - र्लालित्यं ललितवेष्टितैर्विमुकुलीकृत्य क्रमेण तरुणतामरसतर्जनकलाकुशललोचनमुग्धमधुरसंचार सूचितपञ्चशरसमरसंरम्भया तया सह मनसिजमहीरुहपचेलिमफलानि भवपयोधिमथनजनित सुधारसायमानानि सौभाग्यशशभृदाभिरूप्यशारद दिनानि श्रवणचातकपारणपयोदजलधारायमाणानि मणितमधुरपरभृतरसित सुरभिसमयसाम्राज्यानि सरभसक चग्रहव्यतिकरविशेषितरतिविमर्दनानि निर्दयकृताधरग्रहजनितवेदनानि विधूतकसुरतसौ
रकमलरणितकनकवलयवल्गुरवनिवेदितमदनमहिमव्याख्यानि ख्यान्यनुभ्य पुनः स्पृहणीयभूयम् ' एवं प्राप्तामपि त्वां करणीय भूयस्तया विहाय विलासनि, त्वद्विरहविभावसुशिखाकलापकलनेन कष्टतमानि कतिचन दिनानि कर्तुमभिवाञ्छति जनोऽयम्' इत्याचष्ट | तदनु तां तनूदरीं विरहपिशुनवचनतनूनपादाश्लेषप्लुष्टाङ्गयष्टितया विसृष्टप्रायप्राणां तत्प्रयाणं कार्यगरिम्णा च विहन्तुमनुमन्तुमप्यपारयन्तीमसकृदाश्वास्य कथंचिद्विसृज्य गतोऽयं विजयापुत्रः स्वमित्रैरतिमात्रं सौभाग्यशालितया श्लाघ्यमानः स्वभवनमियाय । तत्र च चिरविरहितमालोक्यात्मजमभिन्नक्षणोद्भवदानन्दाभिषङ्गसंभूततया समशीतोष्णेन बाष्पवर्षेण स्नपयातीं सुनन्दाममन्दमिवानन्दीभूतं गन्धोत्कटं च सकलजगद्वन्द्योऽयमभिवन्द्य सनाभि - माजमपि चतुराश्लेषेण मधुरनिरीक्षणेन शिरःकम्पेन गिरः प्रदानेन दर