________________
"
नवमो लम्बः । सरोजपण्डमण्डिते सरसि मङ्गलवचनपठनाकुलेष्विव कूजत्सु कोकिलेषु, वंशस्वनानुकारिझंकारमनोहर भृङ्गवृन्दपदपातवृन्तच्युतप्रसवराजिमाचारलाजानिव विलासिनीषु विकिरन्तीषु लतासु, तन्मिथुन मिथः संगमपिशुनेष्विव शकुनेषु सविरावेषु स जीवकस्वामी तादृशीं दशामनुभवन्तीमन्तर्धातुं क्षेपीयः क्षितितलादुत्क्षिप्तैतेक चरणामन्तःकरणेन स्थातुं प्रस्थातुं च प्रतीकेन प्रयतमानां तदाननाम्भोजमतिस्पष्टं द्रष्टुमभिवाञ्छदृष्टियुगं प्रकृष्टतरलज्जया बलादाकर्षन्तीमीषद्विवर्तितमुखीममर्त्यलोकाद्भुवमवलोकयितुमायातां सुरश्रियमित्र सुरमञ्जरीम् 'मञ्जुभाषिणि, मा कृथाः प्रयाणे मतिम् । प्रमादस्खलितमस्य क्षम्यतां भुजिष्यस्य' इत्याभाष्य गाढमाश्लिष्य रमयन्नमरदुरासदसौख्यः पुनः प्रख्यात कुबेरसाम्येन कुबेरदत्तश्रेष्ठिना श्रेष्ठतमे लग्ने स्ववित्तस्य स्वचित्तोन्नतेः स्वनाम्नो वरमहिम्नश्चानुरूपमर्पितां पवनसखसाक्षिकं पर्यणैष्ट ।
इति श्रीमद्वादभिसिंह सूरिविरचिते गद्यचिन्तामणौ सुरमअरलम्भो नाम नवमो लम्बः ।
१३१