Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 151
________________ १४० गद्यचिन्तामणौ सु च प्रतिप्रदेशं स्वदेशादेशान्तरं कन्याभिनिवेशेन विशतां विशांपतीनाम् “धनुर्धरतमः कतमस्तां लभेत । लब्धवति च चापविद्यालब्धवणे कस्मिंश्चिदिमां कन्यकामन्ये कथमहीकाः स्वगृहं प्रविशेयुः । अपि च केचिदतः पूर्वमनुद्धृतशरासनाः संप्रत्युपासनामुपरचयन्ति । परे तु शरगुणनिकां कर्तुं गुणवन्मुहूर्तं पृच्छन्ति मौहूर्तिकान् । इतरे तु 'वयमारचितसमस्तशस्त्रयोग्याः सर्वथा योग्याश्च भाग्याधिकाश्च' इति पण्डितंमन्याः कन्यकां हस्तस्थामाकलयन्ति । तावदतिशयितालातचक्रशैघ्रये यन्त्रचक्रे शक्रस्याप्यशक्यमारोहणम् , आस्तां विद्धिः" इति योद्धृषु कथयत्सु , साधीयसि लग्ने स्थापितं यन्त्रमामन्त्रितास्ते विश्वेऽपि विश्वंभरापतयः परिवार्य पश्यन्तस्तदीयचक्रभ्रमणरयमासांचक्रिरे । तेषु केचिदुद्वीक्ष्य यन्त्रमुद्वेगाधिष्ठिताश्चित्रीयाविष्टाश्च त्वष्ट्रातु निर्मीयतां निर्विचारम् । मनसाप्यतर्व्यमेनं मूर्खण केन दुर्वर्णेन कन्यकाया: शुल्कत्वेन कल्पितम्। आकल्पमेतदभेद्यमेव लक्ष्यं द्रक्ष्यामः । तदपि सा च कुमारी स्वकुलगृह एव जरामियात्' इति चिन्तयन्तस्तरुणीलाभबुद्धिं विद्धिं च जहुः । केचिदुद्धताः सलीलमुत्थाय भूतलादाततज्यमापाद्य कार्मुकं करपल्लवाकलितभल्लाः सोल्लासमारुह्य यन्त्रचक्रमदसीयभ्रमणशैघ्यभ्रान्तस्वान्ताः स्वकान्तामवनिमन्याभिलाषविकोकनविहितेा परिष्वङ्गेण प्रसादयितुमिव प्रसभं पृथ्वीतले निपेतुः । केश्चिदभिसंधिपुरःसरमारूढचक्रः संधाय निःसारिताः शराः शरव्यं तरसोपसृत्य लुब्धपार्थिवमिवार्थिनो निष्फला न्यवर्तिषत । कैश्चिदाकर्णाकृष्टचापयष्टिभिर्निसृष्टाः खगाः खचरेभ्यः कथयितुमिव तदत्यद्भुतमतिकम्य लक्ष्यमन्तरिक्षमुत्पेतुः । एवमतिकान्तेष्वर्धसप्तमवासरेघु, क्रमादिष्वासविद्यालब्धवर्णेषु त्रैवणिकेष्वेपरेषु सर्वेष्वपराद्धपृषत्केषु , दिव्यशक्तिकः स जीवककुमारः स्मेराक्षिविक्षेपः , सहस्राक्ष इत्र चक्षुर्द्वयोपेतः, षण्मुख इव दर्शितैकमुखः ,

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184