Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
नवमो लम्बः ।
१२७
भ्यधुश्च ताः सुन्दर्यः सुरमञ्जरीमञ्जलिबन्धकरणे कातर्यकण्ठोक्तभयाः ‘भर्तृदारिके , भर्तेव जरायाः कोऽपि वृद्धब्राह्मणो ब्रह्महत्याभीत्यास्माभिरभर्सितः सुतरामुत्सुक इव भिक्षायां प्राविक्षदभ्यन्तरकक्ष्याम्' इति । सा च वरवर्णिनी तदूचनाकर्णनेन तदवलोकनघूर्णमति: पूर्णास्ते मनोरथाः प्राणनाथो यतः प्रत्यासन्नः' इति कणितव्याजेन मणिनूपरेणेव प्रोच्यमाना पुरःसरमानिनीपरिषदभिधीयमानालोकशब्दा चरणाभ्यामेव जीवितैकशरणमेनमेनोरहितं तपस्यासमाश्रितं श्रीरिव स्वयं शिश्रिये । पिप्रिये च तं प्रवयसमालोक्य सा प्रमदा। निजगाद च निजपरिचारिकाः ‘परिश्रमस्तावदस्य परिह्रियताम् । आह्रियतामाहारादिकम् । कृतिनमेनं कृतादराः कृतकशिपुं कारयध्वं यूयम्' इति । ताश्च तद्वचनं निशम्य निशान्ताभ्यन्तरे जीवंधरमानीय तपनीयगलन्तिकागलितपानीयकृतपादप्रक्षालनं प्रक्षरदाज्यं प्राज्यभोजनं भोजयितुमारेभिरे।
कुमारोऽपि तां नखचन्द्रकिरणपरामर्शेऽपि विकसता चरणकमलयुगलेनोपेताम् , कार्कश्यरहितकरिवरकराकारेण कर्थितैकान्तशीतलकदलीस्तम्भेन भृशमूरुद्वयेनोपशोभिताम् , दानरेखयेव मदनगन्धद्विपस्य कृपाणधारयेव सौभाग्यवरस्य तनुतरमध्यलताविलीनमधुकरमालायमानया रोमराजिरेखया विराजमानाम् , चकासत्यपि मुखचन्द्रमण्डले संगताभ्यामिव रथाङ्गनामभ्यां स्तनाभ्यामुद्भासमानाम् , पल्लविताभ्यामिवाङ्गुलीभिः कोरकिताभ्यामिवाङ्गदमौक्तिकैः कुसुमिताभ्यामिव करसंभवैर्बाहुलताभ्यां विराजमानाम् , मदनारोहलीलाडोलायमानया कर्णपाशश्रियालंकृताम् , विकसिततिलकुसुमसमानया रूपसौन्दर्यसागरबुद्बुदायमानया नासया समेताम् , विकचविचकिलकुसुमावकीर्णकेशकलापाम् , तारकिताम्बरामिव विभावरीम् , कल्पलतामिव कामफलप्रदाम् , जानकीमिव रामोपशोभिताम् , समुद्रवेलामिव विचित्ररत्नभूषिताम् , नारीजनतिलकभूतां कुमारी

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184