Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
१२६
गद्यचिन्तामणौ
जिभ्यां हिमानीहतपुण्डरीकविच्छायाभ्यामीक्षणाभ्यामुपलक्ष्यमाणम् , आनाभिलम्बितेन जरावल्लीफुल्मञ्जरीनिभेन कूर्चकलापेन प्रच्छादितवक्षसम् , अक्षीणकासकाष्ठाकरेंजपेन घर्घराघोषेण मुखरितकण्ठमूलम् , अतिनम्रपूर्वकायकथ्यमानदौर्बल्यम् , उल्लसदविरलास्थिपटलस्थपुटितसंस्थानम् , अस्थानपतनजनितजनहासविजृम्भणम् , एककरकलितकमण्डलुम् , इतरकरविधृतस्य वलक्षपटवेष्टितशिखरस्य शिखरनिहितहरितकुशापीडस्य वंशदण्डस्योपरि निवेश्यमानशरीरयष्टिम् , स्पष्टदृष्टकीकसान्तरालनिर्गतसिरासंतानसब्रह्मचारिणा ब्रह्मसूत्रेण सीमन्तितगात्रम् , अपगतमांसकृशाङ्गुलीपरिच्यवमानपवित्रिकाप्रत्यवस्थापनव्याप्रियमाणपाणिम् , प्रयाणोन्मुखप्राणमिव प्रेक्ष्यमाणम् , प्रेतनिर्विशेषवेषं दधौ । एवमात्मनोऽप्यत्याहितमापादयितुं समर्थया वार्धकावस्थया वर्धितकुतूहलैर्बालर्विहस्यमानः पदेपदे परिस्खलन्नवष्टभ्य मुष्टया वंशयष्टिमतिक्रम्य किंचिदन्तरं वामकरगृहीतवेत्राभिरितरकरगृहीतखगलताभिरापादमुक्तधवलकञ्चुकाभिः प्रतीहारस्थाननियुक्ताभिर्युवतीभिः समन्ता प्तं प्रत्युप्तनैकमणिमहःस्तबकपिञ्जरितगगनं सुरमञ्जरीभवनं यदृच्छयेवोपसृत्यातुच्छरुषा दौवारिकयोषित्सार्थेन 'किमर्थमिहोपस्थितम् । अवस्थीयतामत्रैव विप्र, त्वया । नैवान्तः प्रविश्यताम्' इत्यादिश्यमानोऽपि कुमारः कुमारीतीर्थस्नानेन वार्धकमेतदपसारयितुमुपसरामि' इत्युदीरयन्नवीर्य निवारणोपक्रममुपसर्तुमुपाक्रस्त तट्टहाभ्यन्तरम् ।
पुरंध्रयश्च प्रतीहारस्थानस्थितास्तदवस्थाविलोकनेन तद्वचनश्रवणेन च जातस्फीतहासानुकंपाः किं पातकमस्माभिरनुष्ठातुमारभ्यते । बुभुक्षितोऽयं क्षितिसुरः स्वैरं किमप्याचष्टे । स्पृष्टोऽप्यस्माभिरयं नष्टासुर्भवेत् । आस्तामयमत्रैव । प्रस्तुतमेतदुदन्तमिदंतया तस्यै भर्तृदारिकायै विज्ञापयाम' इति विरचितविचाराः सरभसमेव सुरमञ्जरीसकाशमविशन् । अ

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184