Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
नवमो लम्बः ।
१२९
जनानन्दकारािण रागराजप्रियसुहृदि राजति रोहिणीरमणे, दुग्धोदधिशीकरैरिव घनसारपरागैरिव मलयजरसविसरैरिव पीयूषफेनपिण्डैरिव पारदरससरिद्भिरिव स्फटिकरेणुभिरिव मदनानलभस्मभिरिव रजनीकरकरनिकरैरापूरिते भुवनविवरे , विकचकैरवपरिमलमिलितालिकुलझंकारविरचितविरहिजनतापे मधुमदमत्तमत्तकाशिनीकेशकलापकुसुमामोदमोदितदशदिशि समाध्मापितप्रद्युम्नपावके मन्दमन्दमावाति मातरिश्वनि , समन्ततः संचरति समारोपितकामुके हृदयभिदि कंदर्पे, संभोगलम्पटदम्पतिसमाजसंभवन्मणिभूषणरणितशब्दमात्रावशेषिते धात्रीतले, पवित्रकुमारः कुवलयैकमोहनं गानमतानीत् ।
गानविद्याविश्रुतस्य तामुपश्रुत्य गीतिम् 'किं नु किंनराः किमुत नराः किं स्विदमरा वा जगत्यनुपमेयं गायन्ति' इत्याहितात्याहितभरा परितः प्रहितनेत्रा तत्र सर्वत्राप्यपरमपश्यन्ती सेयं वैश्यपतिसुतावश्यं मन्त्रसिद्धमेनं वृद्धमेव विभाव्य गायकं सहयायिनीभिरमा तत्प्रान्तं प्राविक्षत् । अप्राक्षीच 'प्रक्षीणाङ्गस्य ते गीतिरियं प्रत्यक्षस्मरं स्मरयति जीवंधरम् । कस्मादियमनवद्या गानविद्या विद्वन्नुपलब्धा, यच्छक्तितः शमिनि वयस्यपि सर्वलोकश्राव्येयं दिव्यगीतिः । भवत्यपि नामान्यदप्यभीप्सितमुपलब्धमपायोऽस्ति । न चेदिदं गोप्यमत्र प्राप्यमुत्तरम्' इति । तदनुयोगसंवर्धितहर्षः स वर्षीयानपि वार्धकमुन्नाटयन्नुपधानात्कथंचित्किचिदुद्धृतोत्तमाङ्गः प्रक्षीणपक्ष्मकमक्षियुगमप्यतिप्रयासादिवोन्मील्य कफावगुण्ठितकण्ठलाघव इव मुहुः खात्कृत्य घघरेण स्वरेण स्वमनीषितोत्पादनमौपयिकमुपचक्रमे वक्तुम् - " बाले , हेलया गानमिदं साध्यम् । असाध्यमन्यदपि हस्तस्थं पश्य विश्वस्य मद्वचनमनुष्ठातुं यदि नाम पटिष्ठासि" इति । तद्वचनवञ्चितया सुरमञ्जर्याप्यञ्जलिबन्धेन 'बन्धुप्रिय, को नाम वराको जनः परहितपरैराख्याते वचसि वैमुख्यमुद्वहति' इति सदैन्यं सप्रश्रयं च प्रणीतः पुनरयं

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184