Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 143
________________ १३२ गद्यचिन्तामण दशमो लम्बः । अथायं सुमतिः सुमतिसुतायां सुरमञ्जर्यं सुमनोमञ्जर्यं चञ्चरीक इव सक्तो भवन्नभिनवकरपीडनाम्रेडितत्रपाभरदर मुकुलितमस्याः सुरतदै । - र्लालित्यं ललितवेष्टितैर्विमुकुलीकृत्य क्रमेण तरुणतामरसतर्जनकलाकुशललोचनमुग्धमधुरसंचार सूचितपञ्चशरसमरसंरम्भया तया सह मनसिजमहीरुहपचेलिमफलानि भवपयोधिमथनजनित सुधारसायमानानि सौभाग्यशशभृदाभिरूप्यशारद दिनानि श्रवणचातकपारणपयोदजलधारायमाणानि मणितमधुरपरभृतरसित सुरभिसमयसाम्राज्यानि सरभसक चग्रहव्यतिकरविशेषितरतिविमर्दनानि निर्दयकृताधरग्रहजनितवेदनानि विधूतकसुरतसौ रकमलरणितकनकवलयवल्गुरवनिवेदितमदनमहिमव्याख्यानि ख्यान्यनुभ्य पुनः स्पृहणीयभूयम् ' एवं प्राप्तामपि त्वां करणीय भूयस्तया विहाय विलासनि, त्वद्विरहविभावसुशिखाकलापकलनेन कष्टतमानि कतिचन दिनानि कर्तुमभिवाञ्छति जनोऽयम्' इत्याचष्ट | तदनु तां तनूदरीं विरहपिशुनवचनतनूनपादाश्लेषप्लुष्टाङ्गयष्टितया विसृष्टप्रायप्राणां तत्प्रयाणं कार्यगरिम्णा च विहन्तुमनुमन्तुमप्यपारयन्तीमसकृदाश्वास्य कथंचिद्विसृज्य गतोऽयं विजयापुत्रः स्वमित्रैरतिमात्रं सौभाग्यशालितया श्लाघ्यमानः स्वभवनमियाय । तत्र च चिरविरहितमालोक्यात्मजमभिन्नक्षणोद्भवदानन्दाभिषङ्गसंभूततया समशीतोष्णेन बाष्पवर्षेण स्नपयातीं सुनन्दाममन्दमिवानन्दीभूतं गन्धोत्कटं च सकलजगद्वन्द्योऽयमभिवन्द्य सनाभि - माजमपि चतुराश्लेषेण मधुरनिरीक्षणेन शिरःकम्पेन गिरः प्रदानेन दर

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184